पृष्ठम्:अद्भुतसागरः.djvu/४५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४६
अद्भुतसागरे।

अन्यत्र ।

 चैत्यवृक्षाः प्रभज्यन्ते विस्वरं विनदन्ति वा ।
 प्रहसन्ति प्रसर्पन्ति प्रगायन्ति नदन्ति च ॥
 आगमः परचक्रस्य तेषु चोत्पद्यते परः ।

मत्स्यपद्मपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।

 "वानस्पत्या न पूज्यन्ते पूजनार्हाः कथं चन ।
 वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च" [१]

बार्हस्पत्ये ।

यदा तु पत्राणि महाद्रुमाणां प्रकाशदुष्टानि भवन्ति मूर्ध्नि ।
समीक्ष्य तानीह यथार्थदर्शी भयं सराष्ट्रस्य नृपस्य विन्द्यात् ॥

 नीलपीतारुणैर्वस्त्रैरकस्मात् कृष्णपाण्डुरैः ।
 चैत्यवृक्षाः परिवृता द्विजादिभ्यः सितादिभिः ॥
 चित्रैः खगपशुव्यालव्याधिः शस्यपरिक्षयः ।
 त्रिवर्णैर्व्याधयस्तीव्रा दशमासात् परं स्मृताः ॥

औशनसे तु

 शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः ।
 ब्राह्मणानां भयं तीव्रमाशु घोरं विनिर्दिशेत् ॥
 रक्तस्त्रावृतेश्चैत्यैः क्षत्रियाणां महद्भयम् ।
 पीतवस्त्रैस्तु वैश्यानां शूद्राणां कृष्णवाससा ॥
 नीलैः शस्योपघातः स्याच्चित्रैस्तु मृगपक्षिणाम् ।
 विवर्णैर्व्याधयस्तीव्राः परं स्युर्दशमासतः ॥

एष्वन्द्भुतेषु लतादिष्वपि संभूतेष्वेतदेव फलं विभावितैकदेशन्यायेन बोद्धव्यम् ।
तथा च पराशरः ।

 तरुगुल्मौषधिशस्यानां नातिपुष्पफलसम्भवः । सम्भवो वाऽ-


  1. मत्स्यपुराणे १६३ अ. ४९ श्लो. । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १४०-१४१ श्लो, ।