पृष्ठम्:अद्भुतसागरः.djvu/४५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४५
वृक्षाद्यद्भुतावर्त्तः ।

यदा तु पूजितवृक्षजातान्यद्भुतानि भवन्ति तदा नृपपीडाकराणि भवन्ति ।
तथा वृक्षाद्भुतशेषे मत्स्यपुराणविष्णुधर्मेत्तरयोः ।

 एतत्पूजितवृक्षेषु सर्वं राज्ञो विपद्यते ।
 पुष्पे फले वा विकृते राज्ञो मृत्युं तथाऽऽदिशेत् ॥

औशनसे तु ।

 यत्र स्रवेच्चैत्यवृक्षः सहसा विविधान् रसान् ।
 पृथक् पृथक् समस्तान् वा तस्य वक्ष्यामि लक्षणम् ॥
 घृते मधुनि दुग्धं च स्नेहे चैव तथाऽम्भसि ।
 क्षौद्रे दधिनि पूये वा व्याधयः स्युः सुदारुणाः ॥
 सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् ।

पराशरः ।

 पूज्यपादपानां पतनमवनिपतिविनाशाय ।

हरिवंशे तु बाणपराजयनिमित्तम् ।

 "अनेकशाखश्चैत्यश्च निपपात महीतले ।
 अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम्"[१]

स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।

 पादपाश्च विना वातं पतन्त्युन्मूलिता भुवि ।

बार्हस्पत्ये ।

 पूजितानां फले धूमो राज्ञो मृत्युं समादिशेत् ।

वृद्धगर्गस्तु ।

 यदि वा पूजिताश्चेत्या धूमायन्ति दिवानिशम् ।
 विकृतान्यर्त्तुपुष्पा वा राज्ञो मृत्युभयं भवेत् ॥

वराहसंहितायां तु ।

 पूजितवृक्षेष्वनृतौ कुसुमफलं नृपभयाय निर्दिष्टम् ।
 धूमस्तस्मिन् ज्वालाऽथ वा भवेन्नृपवधायैव ॥


  1. ११६ अ. ६७ श्लो. ।