पृष्ठम्:अद्भुतसागरः.djvu/४५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४४
अद्भुतसागरे ।

पराशरस्तु ।

 बालानां मरणं प्राहुर्बालानां फलपुष्पयोः ।
पादपेष्वन्यफलपुष्पप्रादुर्भावः परचक्रागमाय ।

बार्हस्पत्यवृद्धगर्गसंहितयोस्तु ।

 एकवृक्षे तु नानात्वं संदृश्यं फलपुष्पयोः ।
 व्यत्यासमयथार्थं वा परचक्रागमो भवेत् ॥

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च"[१]

वराहसंहितायाम् ।

 वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति ।
 मद्ये वाहननाशः संग्रामः शोणिते मधुनि रोगः ॥
 स्नेहे दुर्भिक्षभयं महद्भयं निःसृते सलिले ।

भयमनावृष्टिभयम् ।
तथा च वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु ।

 क्षयं सर्वत्र गोक्षीरे स्नेहे दुर्भिक्षलक्षणम् ।
 वाहनापचयं मद्ये रक्ते संग्राममादिशेत् ॥
 मधुस्रावे भवेद्व्याधिर्जलस्रावे च वर्षति ।

पराशरः ।

 क्षीरे स्रवति गोपीडां स्नेहे दुर्भिक्षमादिशेत् ।
 वाहनापचयं मद्ये शोणिते शस्त्रजं भयम् ॥
 व्याधिं मधुनि तोये तु विन्द्याद्वर्षविनिग्रहम् ।

वराहसंहितायाम् ।

 घृताढ्यपयसां स्रावे च्युते वृक्षात् तु तत्क्षयः ।
 तैले नाशोऽथ मुख्यानां रक्ते शस्त्रकृतं भयम् ॥
 मद्येन त मिथोभेदो रुग्भयं मधुनः स्रवे ।


  1. ३ अ, १० श्लो, ।