पृष्ठम्:अद्भुतसागरः.djvu/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५.
उत्पातनिरूपणम् ।

 उद्वेगकारि मर्त्त्यानां यदप्रीतिविवर्धनम् ॥
 अहितत्वादनिष्टत्वाच्छब्दाः पर्यायवाचकाः ।

अतोऽन्यान्यप्यशुभसूचकान्युत्पातेष्वन्तर्भवन्ति । अत "एव य: प्रकृतिविपर्यासः प्रायः संक्षेपतः"-इहं वटकणिकायां वराहेण प्रायः शब्दः प्रयुक्त इति।
अथोत्पात विवेकः तत्र पराशरः ।

 प्रकृतेर्भूतविकृतप्रादुर्भावाँश्चोत्पातमाचक्षते । तेषां द्यौरन्तरिक्षं भूरेताश्चाश्रयः पञ्चमहाभूतानि योनिः ।

अतो गर्गः ।

 प्रकृतेरन्यथोत्पातः संक्षेपस्तावदीदृशः ।
 त्रिविधः स तु विज्ञेयो दिव्यनाभसभूमिजः ॥

वटकणिकायाम् ।

 यः प्रकृतिविपर्यासः प्रायः संक्षेपतः स उत्पातः ।
 क्षितिगगनदिव्यजातो यथोत्तरं गुरुतरो भवति ॥

आथर्वणाद्भुते ।

 प्रकृतिविरुद्धमद्भुतमपीदं : शकुप्रबाधाय देवाः सृजन्ति- इति

अथोत्पातोत्पत्तिकारणम् । मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 “पुरुषापचारान्नियतमपरज्यन्ति देवताः ।
 ततोऽपरागाद्देवानामुपसर्गः प्रवर्त्तते"[१]

गर्गसंहितायां बार्हस्पत्ये च ।

 अतिलोभादसत्याद्वा नास्तिक्याद्वाऽप्यधर्मतः ।
 नरापचारान्नियतमुपसर्गः प्रजायते ॥
 ततोऽपचारान्नियतमपरज्यन्ति देवताः ।
 ताः सृजन्त्यद्भुतान् भावान् दिव्यनाभसभूमिजान् ॥
 त एव त्रिविधा लोके उत्पाता देवनिर्मिताः ।
 विचरन्ति विनाशय रूपैः सम्बोधयन्ति च ॥


  1. मात्स्ये २२९ अ, श्लो. ।