पृष्ठम्:अद्भुतसागरः.djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४.
अद्भुतसागरे

 पल्ल्याः पिपीलिकायाः खञ्जनकस्याथ पोतक्याः ॥
 एवं मेचकपेचकध्वाङ्क्षाणां चाद्भुतानि सह शान्त्या ।
 भौमाश्रयमभिवक्ता त्र्यधिकैः षट्त्रिंशदावर्त्तैः ॥
 अथ दिव्यदिव्यनाभसनाभसभौमान्तरिक्षभौमाख्यान् ।
 दिव्यान्तरिक्षभौमाभिधानसौमिश्रकोत्पातान् ।
 आवर्त्तैरभिधाता मिश्रकमध्याश्रयं षड्भिः ॥
 शाके नवाष्टखेन्द्वा-१०८९ ख्य आरेभेऽद्भुतसागरम् ॥
 गौडेन्द्रकुञ्जरालानस्तम्भबाहुर्महीपतिः ।
ग्रन्थेऽस्मिन्नसमाप्त एव तनये साम्राज्यलक्ष्मी मुदा
 दीक्षापर्वणि दक्षिणे निजकृतेर्निष्पत्तिमस्थापयत् ।
मानादानतिलाम्बुसंवलनभं सूर्यात्मजासङ्गमं
 गङ्गायां विरचय्य निर्जरपुरं भार्यानुयातो गतः ॥
श्रीमल्लक्ष्मणसेनभूपतिरतिश्लाघ्यो यदुद्योगतो
 निष्पन्नोऽद्भुतसागरः कृतिरसौ वल्लालभूमीभुजः ।
ख्यातः केवलमर्णवः सगरजस्तातस्य तत्पूरण-
 प्रावीण्येन भगीरथेन भुवनेष्वद्यापि विद्योतते ॥

अथाद्भुतनिरूपणम् । तत्र बृद्धगर्गः ।

 अभूतपूर्वं यत् पूर्वं यत् पूर्वं जायतेऽन्यथा ।
 तदद्भुतमिति प्रोक्तं नैमित्तं स्यान्निमित्तजम् ॥

 एवं बार्हस्पत्येऽपि । अभूतपूर्वे यल्लोकस्य पूर्वे भवति पूर्वे च यदन्यथा भवति तदद्भुतममिति | तत् द्विविधम् । नैमित्तमनैमित्तं च। केतूदयादिना निमित्तेन यदद्भुतं जायते तन्नैमित्तम् । तच्छुभाशुभसूचकम् । इतरदनैमित्तम् । तच्च द्विविधम् । शुभसूचकमशुभसूचकं च । यदशुभसूचकं सा उत्पातः ।

 यदुक्तं बाईस्पत्ये ।

 प्राग्विनाशाय संप्रोक्को यो श्रोत्पात इति स्मृतः