पृष्ठम्:अद्भुतसागरः.djvu/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विषयविभागः।

 हरिवंशविष्णुधर्मोत्तरे निबन्धं चरिष्यमाणं च ।
 वचनं तेषां सारान् बहुशोऽथान्वीक्ष्य सोऽद्राक्षीत् ॥
 विषमपदत्वाच्छतशो विरुद्धवचनार्थभेदपरिशुद्धिः ।
 पुनरुक्तिलिखनतोऽस्मिन् बहुशो बहुसम्मतिर्ग्राह्या ॥.
 अद्भुतलक्षणमद्भुतविषयविवेकोत्पत्तिहेतुम् ।
 अभिधायादावद्भुतफलपाकस्थाननिर्देशम् ॥
 दिव्याश्रयेऽत्र रविशशिराहुमहीनन्दनेन्दुतनयानाम् ।
 सुरगुरुभार्गवभानुजकेतुध्रुवकुम्भसम्भवाद्यानाम् ॥
 ग्रहयुद्धाकृतियोगाद्यादित्याद्यब्दवत्सरर्क्षाणाम् ।
 अद्भुतशान्तीर्वक्ष्यत्यावर्त्तैः पञ्चदशभिः सः ॥
 प्रतिरविपरिधिसुरधनुर्भादण्डाकाशनगराणाम्
 निर्घातसन्ध्ययोर्दिग्दाहच्छायान्धकारधूमानाम् ॥
 रेणोर्नीहारोलका विद्युन्मरुदभ्रजलदगर्भाणाम् ।
 वृष्ट्यतिवृष्टिकबन्धप्रभृतीनामद्भुतानि सह शान्त्या ॥
 नाभसमाश्रयमध्यममभिधाताऽष्टादशावर्त्तैः ।
 पतिभैक्ष्यकाकुविलुठद्वैरिवधूवाष्पधौताङ्घ्रिः ।।
 भूकम्पजलाशययोर्वह्नेर्दीपसुरशक्तकेतूनाम् ।
 क्षितिरुहलताफलकुसुमशस्यान्नव्यञ्जनादीनाम् ॥
 गेहोपस्करवस्त्रोपानच्छयनासनास्त्रनगराणाम् ।
 दिव्यस्त्रीनरदर्शनमानुषपिटकोदयादीनाम् ॥
 स्वप्नै करिष्टदन्तप्राणिप्रसवादिसकलशकुनानाम् ।
 नानामृगविहगादेर्गजस्य तुरगस्य वृषभस्य ॥
 मूषिकशत्रोः शरमासमुद्भवानां शृगालस्य ।