पृष्ठम्:अद्भुतसागरः.djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२.
अद्भुतसागरे।

यस्याङ्घ्रिः पतिभैक्ष्यकाकुविलुठद्विद्वेषिनारीशिरः-
 सिन्दूरोत्करमुद्रितो जनलिपिर्निर्मुक्तियन्त्रं द्विषाम् ॥
मन्दारोदयसेवितोऽपिन गिरिभ्रान्त्याऽतिभूतः क्व चिद्
 व्यक्तग्राहविचेष्टितोऽपि विततो नक्षत्रवीथीबलैः ।
आपत्राणपरायणक्षितिभृतां तुङ्गैरनङ्गीकृतः
 सर्वत्राद्भुतसागरोऽवनिभृता तेनायमारभ्यते ॥
मीमांसालयमांसलस्मृतिपरामर्षप्रकर्षस्फुरद्-
 वेदाङ्गागमतत्त्वनिस्तुषमतिर्निःशङ्कपृथ्वीपतिम् ।
युक्तायुक्तनिरूपणप्रणयिनं प्रीत्या महीनाथनं
 वंशोत्तंसमहार्घरत्ननिलयश्रीः श्रीनिवासं व्यधात् ॥
ज्योतिर्विदार्यवचनानि विचर्यतेषां तात्पर्यपर्यवसितो ग्रन्थानानुपूर्व्या ।
विप्रप्रसादवसादबुद्धिर्निःशङ्कशङ्करनृपः कुरुते प्रयत्नम् ॥
 ग्रन्थेऽत्र वृद्धगर्गगर्गपराशरवशिष्ठगार्गीयान् ।
 बार्हस्पत्यबृहस्पतिकठश्रुतिब्रह्मसिद्धान्तान् ॥
 आथर्वणाद्भुताशितषट्त्रिंशद्ब्राह्मर्षिकृतीः ।
 गार्गीयमतौशनसे कालावलिसूर्यसिद्धान्तौ ॥
विन्ध्यवासि-वदरायणोशनःशालिहोत्रविधुगुप्त[१]सुश्रुतान् ।
पीलुकार्यनृपपुत्रदेवलान् भार्गवीय बिजवायकाश्यपान् ॥
 नारदमयूरचित्रे चरकं यवनेश्वरस्य मतम् ।
 निखिलं वराहमिहिराचार्यग्रन्थं वसन्तराजकृतिम् ॥
 मार्कण्डेयपुराणं स्कान्दं भागवतमाद्यमाग्नेयम् ।
 पाद्मं मत्स्यपुराणं रामायणभारताख्याने ॥


  1. विष्णुगुप्त इति ।