पृष्ठम्:अद्भुतसागरः.djvu/४५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४०
अद्भुतसागरे ।

 इन्द्रयागं पुनः कुर्यात् सौवर्णेनेन्द्रकेतुना ॥
 राष्ट्रं दत्वा तु गुरवे बन्धनानि प्रमोचयेत् ।
 सप्ताहं पूजयित्वा तु ध्वजं दद्याद्द्विजातिषु ॥
 शान्तिरैन्द्री भवेत् कार्या यष्टव्यश्च पुरन्दरः ।
 महाभोज्यानि कार्याणि ब्राह्मणेभ्यो दिने दिने ।

गावश्च देया द्विजपुङ्गवेभ्यो हिरण्यवासो रजतैः समेताः ।
एवं कृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्मनुजाधिपस्य ॥

वैजवायस्तु ।

 उच्छ्रितस्य तु शक्रस्य ध्वजप्रपतने सति ।
 कारयेद्वैष्णवीं शान्तिं नृपतिर्भूरिदक्षिणाम् ॥

नारदस्तु ।

 इन्द्रे तूत्कम्पमाने तु यदा यष्टिर्विभिद्यते ।
 राजविभ्रमदुर्भिक्षं ग्रामोत्सादश्च जायते ॥
 सप्ताश्वान् रथसंयुक्तान् हेमरत्नविभूषितान् ।
 विप्राय दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥

मयूरचित्रे तु ।

 शक्रस्योत्थानवेलायां यष्टिभङ्गे च मध्यतः ।
 म्रियते नृपतिस्तत्र नगरोत्सादनं भवेत् ॥
 उपोष्य जुहुयात् तत्र दूर्वाणामयुतं शुचिः ।
 दधिमधुघृताक्तानां समिधां ब्राह्मणाय च ॥
 रथं सप्ताश्वसंयुक्तं दद्याच्छत्रं सकाञ्चनम् ।
 धेनूनां विंशतिः शान्तिर्दशमी दिव्यजाऽथ वा ॥

तत्रैव ।

 शक्रध्वजे तु गृध्रस्य पतने पुरसंक्षयः ।