पृष्ठम्:अद्भुतसागरः.djvu/४५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३९
शक्रध्वजाद्भुतावर्त्तः ।

 दुर्भिक्षं क्रीडने विन्द्याच्छस्त्रैश्चापि भयं भवेत् ॥
 निर्वातोल्कामहीकम्पा दीप्ताश्च मृगपक्षिणः ।
 उच्छ्रीयमाणाः शीघ्राश्च वायवश्च तदा भयम् ॥

वराहसंहितायां तु ।

 हन्ति चाऽप्यथ पुरोहितमुल्कापार्थिवस्य महिषीमशनिश्च ।

तथा ।

 धूमावृते शिखिभयं तमसा न मोहो
 व्यालैश्च भग्नपतितैर्न भवन्त्यमात्याः ॥

आथर्वणाद्भुते ।

 गृध्रश्चेत् तु तस्मिन् निपतति मृत्योर्भयं भवति ।

मृत्योरिति । नृपमृत्योर्देशमृत्योर्वा ।
तथा च विष्णुधर्मोत्तरे ।

 निलीयते चेत् क्रव्यादः शक्रयष्टौ तथा द्विज ।
 राजा वा म्रियते तत्र स वा देशो विनश्यन्ति ॥

देशशब्दोऽयं पुर इति मयूरचित्रवचनादवगम्यते तद्वचनमत्रैव शेषे लिखिष्यामः
वराहसंहितायां तु ।

 क्रव्यादकौशिककपोतककाककङ्कैः
  केतुस्थिते महदुशन्तिभयं नृपस्य ।
 चाषेण चापि यवराजभयं वदन्ति
  श्येनो विलोचनभयं निपतन् करोति ॥

तथा ।

 तस्करान् मधु करोति निलीनम् ।

विष्णुधर्मोत्तरे ।

 दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यदा ।
 तेषां तीव्रफलं ज्ञेयं फलमत्यन्तदारुणम् ॥
 इन्द्रध्वजनिपाते तु प्रायश्चित्तमिदं स्मृतम् ।