पृष्ठम्:अद्भुतसागरः.djvu/४४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३८
अद्भुतसागरे ।

 चतुष्पाद्भीतये तत्र राज्ञां पापकरं ध्रुवम् ॥

पापं मरणम् ।
आथर्वणाद्भुते तु।

 शिरोभङ्गे तु राजानं मध्यभङ्गे तु मन्त्रिणः ।
 अणिभङ्गे जनपदान् मूलभङ्गे तु नागरान् ॥

हन्तीति सम्बन्धः।

 इन्द्रारको यदा भिद्येद्राजकोशो विनश्यति ।
 रज्जुच्छेदे परीपाते नृपतिस्तु विनश्यति ॥

वराहसंहितायां तु ।

राज्ञो विनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातः ।
मध्याग्रमूलेषु च केतुभङ्गो निहन्ति मन्त्रिक्षितिपालपौरान् ॥
 नश्यन्त्यदक्प्रभृति च क्रमशो द्विजाद्या
 भङ्गे तु बन्धकिवधः कथितः कुमार्याः ।

आथर्वणाद्भुते शक्रध्वजपतने दिक्फलम् ।
यदि प्राच्यामग्निभयम् । यदि दक्षिणस्यां यमभयम् । यदि प्रतीच्यां वरुणभयम्। याद्युदीच्यां क्षुद्भयम् । यद्यन्तर्देशेषूभयतो भयं विन्द्यात्।
वराहसंहितायाम् ।

 इन्द्रभङ्गपतने नृपमृत्युः।

तथा।

रज्ज्वा भङ्गे छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः ।
यद्यत् कुर्युर्बालकाश्चारणा वा तत् तत् तादृग्भावि पापं शुभं वा॥

गर्गस्तु।

 प्रहृष्टमनसः सर्वे क्रीडेयुर्मुदिता यदि।
 तदा जलेन गन्धैश्च विन्द्यात् सौभिक्षलक्षणम् ॥
 अमेध्यै रक्तकैः केशैर्भस्मना कर्दमेन तत् ।