पृष्ठम्:अद्भुतसागरः.djvu/४४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३०
अद्भुतसागरे ।

 वास्तुदेवेषु विज्ञेयं गृहिणामेव नान्यथा ॥

वृद्धगर्गसंहिताबार्हस्पत्ययोः

 देवप्रैष्ये नृपप्रैष्यो देवस्त्रीषु नृपस्त्रियः ।
 वास्तोष्पत्यपुरे ज्ञेयं यच्च प्रासादकाश्यपे ॥
 कुमारेषु कुमारीणां कुमारेष्वेवमेव तु ।
 यक्षराक्षसनागेषु यथोक्तं सर्वकर्म च ॥

वराहसंहितायाम् ।

 देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात् ।
 तन्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ॥
 रक्षः पिशाचगुह्यकनागानामेवमेव निर्देश्यम् ।

ओशनसे ।

 कुमाराणां कुमारीषु कुमारेषु कुमारकम् ।
 तथा प्रैष्येषु सर्वेषु कल्पयेच्छास्त्रतः फलम् ॥
 रक्षःपन्नगयक्षेषु लिङ्गस्थापनकेषु च ।
 वीरमाता च यत् कुर्यात् तद्राजमहिषीभयम् ॥

गार्गीये ।

 यत्र पूजां त्यजन्त्यर्वागकस्मादेषु कर्हि चित् ।
 स्वामिनो मरणं तत्र तदभावे च भूपतेः ॥

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 प्रासादं पौण्डरीकं वा विशीर्येत पतेत वा ।
 वातवज्राहतं वाऽपि पुरमुख्यभयं भवेत् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 देवयात्रासु चोत्पातान् दृष्ट्वा देशभयं वदेत् |

बार्हस्पत्यवृद्धगर्गयोस्तु ।

 देवतायतने वाऽपि प्रयातासु महोत्सवे ।