पृष्ठम्:अद्भुतसागरः.djvu/४४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२९
देवप्रतिमाद्भुतावर्त्तः ।

पराशरः ।

 स्कन्दविशाखयोर्माण्डलिकानां नरेन्द्राणां च ।

वराहसंहितायां च ।

 स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् ।
 यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥

वृद्धगर्गसंहितामत्स्यपुराणबार्हस्पत्यविष्णुधर्मोत्तरेषु ।

 पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् ।

पराशरस्तु ।

 रुद्रोपेन्द्रपवनविश्वकर्मणां प्रजानाम् ।

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 लोकानां विष्णुवाय्वोर्हि विश्वकर्मणि वाहने ।

वराहसंहितायाम् ।

 धातरि च विश्वकर्मणि लोकाभावाय निर्दिष्टम् ।

औशनेसे तु ।

 वाते प्रजापतौ चैव विश्वकर्मणि चैव हि ।
 प्रवर्त्तन्ते यन्निमित्तं तज्ज्ञानोपादिकं भवेत् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।

 लोकानां विष्णुवाय्विन्द्रविश्वकर्मसमुद्भवम् ।

पराशरः ।

 भवशक्रधनदपत्नीनां नृपमहिषीणाम् ।

औशनसे तु ।

 इन्द्राणी वरुणानी च भद्रकाली महीधरा।
 वीरमाता च यत् कुर्यात् तद्राजमहिषीभयम् ॥
 एवं तासां यथान्यायं याश्चान्या देवतास्त्रियः ।
 कुर्युर्निमित्तं तत् स्त्रीणां प्रधानानां तु निर्दिशेत् ॥

पराशरः ।

 देवप्रैष्ये नृपप्रैष्यो देवस्त्रीषु नृपस्त्रियः ।