पृष्ठम्:अद्भुतसागरः.djvu/४३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२८
अद्भुतसागरे ।

 निमित्तमशुभं तच्च ब्राह्मणानां भयावहम् ॥

पराशरः ।

 गुरुभृगुशनैश्चराणां कृतः कम्पः पुरोधसाम् ।

वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु

 गुरुशुक्राग्निजानि स्युर्यानि तानि पुरोहिते ।

औशनसे तु ।

 बृहस्पतौ वा शुक्रे वा पावके पाकशासने ।
 यद्रूपं दृश्यते तत् तु विप्रे भाण्डारिके जने ॥

पराशरः ।

 शक्रधनदयमवरुणरविशशाङ्कानां प्रवरनृपतीनाम् ।

वराहसंहितायाम् ।

 वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे ।

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 मन्त्री सेनापतिश्चैव गन्धर्वाः सविनायकाः ।

पराशरः ।

 यक्षगन्धर्वविनायकानां भयकृत् सचिवानां सेनापतीनाम् ।

औशनसे तु ।

 गन्धर्वेषु निमित्तं यत् तदन्यस्मिन् प्रदृश्यते ।
 सेनापतीनां भयकृत् सचिवानां भयाय च ॥
 मणिभद्रादयो यक्षा गन्धर्वाश्चित्रयोनयः ।
 तदुद्भवमपत्यानां प्रधानानां विभावयेत् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।

 विनायकोद्भवं ज्ञेयं गणानां ये तु नायकाः ।

तत्रैव ।

 ज्ञेयं सेनापतीनां च यत् स्यात् स्कन्दविशाखयोः ।

वृद्धगर्गसंहिताबार्हस्पत्ययोः

 ज्ञेयं माण्डलिकानां तु यत् स्यात् स्कन्दविशाखयोः ।