पृष्ठम्:अद्भुतसागरः.djvu/४३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२२
अद्भुतसागरे ।

 रथौघमेघनिर्घोषो विधूमश्च हुतोशनः ॥
 अनुलोमः सुगन्धश्च स्वस्तिकाकारसन्निभः ।
 वर्धमानाकृतिश्चैव नन्द्यावर्त्तनिभस्तथा ॥
 प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ।
 स्वाहावसाने ज्वलनः स्वयं देवमुखं हविः ॥
 यदा भुङ्क्ते महाराज तदा राज्ञो हितं वदेत् ।
 हविषस्तु यदा वह्नेर्न स्यात् सिमसिमायितम् ॥
 न व्रजेयुश्च मध्येन मार्जारमृगपक्षिणः ।
 पिपीलिकाश्च कर्मज्ञ तदा ब्रूयाज्जयं नृपे ॥
 मुक्ताहारगुणाभे च वह्नौ राज्ञां जयं वदेत् ।
 तथैव च जयं ब्रूयात् प्रस्तरस्याप्रदायिनि ॥

योगयात्रायां वराहः ॥

हारकुन्दकुमुन्देन्दुसन्निभः संहतोऽङ्गमुखतो महोदयः ।
अङ्कुशातपनिवारणाकृतिर्हूयतेऽल्प उपामानहव्यभुक् ॥
 “स्वाहावसानसमये स्वयमुज्ज्वलार्चिः
  स्निग्धप्रदक्षिणशिखो हुतभुङ्नृपस्य ।
 गङ्गादिवाकरसुताचलचारुहारां
  धात्रीं समुद्ररसनां वशगां करोति ॥
चामीकराशोककुरण्टकाब्जवैदूर्यनीलोत्पलसन्निभेऽग्नौ ।
न ध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य ॥
येषां रथौघार्णवमेघदन्तिनां समस्वनोऽग्निर्यदि वाऽपि दुन्दुभेः ।
तेषां मदान्तेभघटाभिघट्टिता भवन्ति याने तिमिरोपमा दिशः ॥
 ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति भूभृताम् ।