पृष्ठम्:अद्भुतसागरः.djvu/४३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२१
अग्न्यद्भुतावर्त्तः ।

 स्नानं तत्र प्रकुर्वीत शान्तिं चेमां समाचरेत् ।
 तिलधान्ययवानां च घृतेन मधुना सह ॥
 आहुतीनां सहस्रं तु जुहुयाच्च समाहितः ॥
 इषे त्वोर्जेति मन्त्रेण धनुं दद्यात् च दक्षिणाम् ॥
 क्षौरं तत्र च कर्त्तव्यं ततः शान्तिर्भविष्यति ।
 मासमेकं द्विजश्रेष्ठ क्षपयेद्ब्रह्मचर्यया ॥
 यात्रोद्वाहं न कुर्वीत मासमेकं न संशयः ।
 अन्यथा पुत्रदाराणां मरणं च भविष्यति ॥
 षड्भिर्मासैश्च संपूर्णैः स्वयमेव विनश्यति ।
 तस्माद्यत्नेन कर्त्तव्यमिति दोषस्य दर्शनात् ॥
 अपहारे हिरण्यस्य प्रदाहे भवनस्य च ।
 शिलामण्डपदाहे च दाहे देवफलस्य च ॥
 देहदाहेऽथ देवानां नृत्ये हसितकम्पयोः ।
 गाने धूमायने स्वेदे क्रीडने ज्वलने तथा ॥
 रक्तधारास्त्रुतौ चैव दाहे च नववाससः ।
 कुटुम्बस्य क्षये विद्वान् शुभकर्मसमारभे ॥
 आग्नेयीं कारयेच्छान्तिं विशेषः श्रूयतामिह ।
 आग्नेयचरुहोमान्ते चरोरेवाहुतिद्वयम् ॥
 अग्निर्मूर्धेति मूर्धानमिति मन्त्रद्वयेन च ।
 तस्योपरिष्टादाज्यस्य सावित्र्या चाहुतिद्वयम् ॥
 कनकं रजतं ताम्रं दद्याद्धोत्रे च दक्षिणाम् ।

अथ होमाद्भुतानि विष्णुधर्मोत्तरे ।

 प्रदक्षिणावर्त्तशिखस्तप्तजाम्बनदप्रभः ।