पृष्ठम्:अद्भुतसागरः.djvu/४३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२०
अद्भुतसागरे ।

मयूरचित्रे तु ।

 अनग्नावग्निज्वलने द्वितीयां दिव्यचोदिताम् ।
 आग्नेयीं यदि वा शान्तिं तत्र कुर्यात् समाहितः ॥
 वैश्वानराय स्वाहेति मन्त्रेण घृतसंयुताः ।
 वैकङ्कतस्य समिधो जुहुयाच्छमितव्रतः ॥
 हुत्वा सप्तसहस्राणि चरुं कुर्यात् तथाऽऽशनम् ।
 तर्पयेद्ब्राह्मणाश्चैव दधिक्षीरगुडोदनैः ॥
 पायसैर्मधुसंयुक्तैः क्षीरशान्तिं च कारयेत् ।
 ताम्रपात्रं तिलैः पूर्णं गृहं धेनुसमन्वितम् ॥
 अनड्वाहं सुवर्णं च दद्यादन्ते हुतस्य च ।
 अनग्नौ धूमसम्पत्तौ स्वामीपत्नीवधः स्मृतः ॥
 शान्तिरेषैव कर्त्तव्या सर्वोपद्रवनाशिनी ।
 अथ वा वक्ष्यते चैव हिरण्यस्यापहारतः ॥
 आग्नेयी तत्र कर्त्तव्या शान्तिरत्र विपश्चिता ।

तत्रैव ।

 अङ्गारः पतितो दृष्टो ज्वलन् वृक्षे गृहेऽथ वा ।
 प्रभोद्रष्टुश्च नाशाय होमो व्याहृतिभिस्तथा ॥
 आम्रस्यौदुम्बरीणां च गौर्देया विप्रभोजनम् ।

तत्रैव ।

 धान्यकोष्ठे यदा धूमस्तदा संजायते भयम् ।
 दधिमधुघृताक्तानामुपोष्य समिधं ततः ॥
 जुहुयादयुतं संख्या होमे दद्याद्द्विजाय च ।

नारदः ।

 गृहदाहो भवेद्यत्र अङ्गदाहस्तथैव च ।
 केशाश्चापि च दह्यन्ते पटो वा दह्यते यदि ॥