पृष्ठम्:अद्भुतसागरः.djvu/४२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१४
अद्भुतसागरे ।

मयूरचित्रे तु ।

 वापीकूपतडागानामतिवारि यदा भवेत् ।
 दुर्भिक्षं मरणं चैव जायते च तदा भयम् ॥
 अन्यस्तत्र भवेद्राजा तथैवान्यः पुरोहितः ।
 शान्तिस्तु षोडशी कार्या या सा दिव्यप्रचोदिता ॥
 वरुणस्येति मन्त्रेण वृद्धौ वाप्यादिकस्य वा ।
 अपामार्गस्य जुहुयात् समिधो भूश्च दक्षिणा ॥
 गायत्रीजपहोमौ वा कूपस्योद्गिरणे स्मृतः ।
 भोजयेद्ब्राह्मणांँश्चैव घृतक्षीरगुडोदनैः ॥
 पायसैर्मधुसंयुक्तैः क्षीरशान्तिं च कारयेत् ।

तत्रैव ।

 प्रतिस्रोतो वहानद्यः कूलान्यपहरन्ति च ।
 तथा उन्मार्गगामिन्यः शुष्यन्ति च जलाशयाः ॥
 प्रद्रवन्ति सफेनाश्च वधाय नृपतेर्मताः ।
 उद्गिरन्ति जलं कूपाः पुष्करिण्यो ह्नदास्तथा ॥
 यदि वाऽप्यथ वा धूमस्तेभ्यः संदृश्यते यदि ।
 गर्जत्यम्बुदनिर्घोषो राज्ञो निधनमादिशेत् ॥
 दुर्भिक्षं मरकं चैव ग्रामस्योत्सादनं भवेत् ।
 एकादशी ततः शान्तिः कर्त्तव्या दिव्यचोदिता च ॥

आत्रेये ।

 उद्गिरत्युदक्तं यत्र कर्करीकलशादिकम् ।
 वरुणं पूजयेत् तत्र वारुणीं शान्तिमाचरेत् ॥
 महाव्याहृतिभिर्होम आपुष्पैरपराजितैः ।
 चन्द्रस्वस्तिकमन्त्रेण चाज्यं हुत्वा विशेषतः ॥