पृष्ठम्:अद्भुतसागरः.djvu/४२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१५
जलाशयाद्भुतावर्त्तः ।

 संपातानानयेत् पात्रे तैलपूर्ण ततो जलम् ।
 हुत्वा शान्त्युदकं तत्र तेनाभ्युक्षेच्च सर्वतः ॥
 तिलधेनुर्दक्षिणाऽत्र होत्रे देया यथाविधि ।
 उददानं त देवाय स्वस्थाने विनिवेशयेत् ॥
 ध्रुवोऽसीत्यादिमन्त्रेण पूरयेदुदकेन तत् ।
 हिरण्यवर्णा इत्यादि सूक्रेन द्विजपुङ्गव ॥

यैजवाय:[१]

 कूपप्रपतने सौम्यां शान्तिं कुर्याद्यथाविधि ।
 सोमं संपूजयेत् सम्यग्वरुणं च जलाधिपम् ॥

अथर्वमुनिः ।

 कृपस्योद्गिरणेऽकस्माद्गर्जने शोषणे तथा ।
 धूमायति ज्वलयति कुम्भे च स्वयमुत्थिते ॥
 शुक्राद्भुतं विजानीयात् तद्वारे तं प्रपूजयेत् ।
 दधिमध्वाज्यसहिता येनाचरदिति स्फुटम् ॥
 उदुम्बरस्य समिधो जुहुयाद्घृतमेव च ।
 वस्त्रं सुवर्णधेनुं च दद्याद्विप्राय दक्षिणाम्-इति ॥

फलपाकसमयो मयूरचित्रे ।

 मासत्रयस्य च मध्ये जनक्षयः इति ।

वराहसंहितायाम् ।

 “शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धम् ।
 लोष्टस्य चाम्बुतरणं त्रिभिरेव विपच्यते मासैः”[२]

पराशरस्तु ।

 मासात् फलति नादेयम्............।


  1. विलक्षणमिदं नाम । अस्यास्मिन् ग्रन्थे बहुत्र प्रमाणम् ।
  2. नेदम् अ, पुस्तके उपलभ्यते ।