पृष्ठम्:अद्भुतसागरः.djvu/४२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१३
जलाशयाद्भुतावर्त्तः ।

गार्गीये ।

 ज्वलेद्धूमोऽथ वा वह्निर्यस्मिन् देशे प्रतीयते ।
 तत्र राजविनाशः स्यात् क्षिप्रमेव न संशयः ॥

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “फेतायमानाः कूपाश्च नर्दन्ति वृषभा इव"[१]

वारहसंहितायाम् ।

 ज्वालाधूमक्वाथारुदितोत्कुष्टानि चैव कृपानाम् ।
 गीतप्रजल्पितानि च जनमरकाय प्रदिष्टानि ॥

गार्गीये ।

 उत्तिष्ठन्ति घटाः कृपादकस्माद्यत्र कुत्र चित् ।
 तत्र प्रधाननाशः स्यादिति वेदविदो विदुः ॥

अत्र शान्तिर्मत्स्यपुराणे ।

 जलाशयविकारे च वारुणी शान्तिरुच्यते ।

वराहसंहितायां तु ।

 सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः ।
 तैरेव च जपहोमं शममेवं पापमुपयाति ॥

विष्णेधर्मोत्तरे ।

 जलाशयानां वैकृत्यप्रयतस्तु जलाशये ।

 स्थालीपाकेन पशुना वरुणं पूजयेद्द्विजः ॥

विष्णुधर्मोत्तरमत्स्यपुराणयोः ।

 दिव्यमम्भःपयःसर्पिर्मधुनाऽचमनेन च ।
 जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥

मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विजभोजनार्थम् ।
गावश्च देयाः सितवस्त्रयुक्तास्तथोदकुम्भाः सलिलाघशान्त्यै ॥


  1. ३ अ, ३४ श्लो, तत्र नर्दन्तीत्यत्र कूर्दन्तीति पाठः ।