पृष्ठम्:अद्भुतसागरः.djvu/४२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४११
जलाशयाद्भुतावर्त्तः ।

 विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
 क्षीरस्नेहं सुरारक्तं वहन्ते व्याकुलोदकम् ।
 षण्मासाभ्यन्तरे तत्र परचक्रागमं वदेत् ॥

वराहसंहितायाम् ।

 अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते ।
 शोषश्चाशोष्याणामन्येषां वा ह्नदादीनाम् ॥
 स्नेहासृङ्मांसवहाः संकुलकलुषं प्रतीपगाश्चापि ।
 परचक्रस्यागमनं नद्यः कथयन्ति षण्मासान् ॥

बृहद्यात्रायां वराहः ।

 बहुतोयेऽपि संशोषः कूपेऽसृक्पूतिगन्धिता ।
 राज्ञोऽब्दार्धाद्वधं कुर्यात् स्रोतोऽन्यत्वे परागमः ॥

कृपेऽसृकपूतिविस्रुतिरित्युत्पलेन लिखितम् |
औशनसे ।

 यस्य राज्ञो जनपदे नदी वहति कर्दमम् ।
 काष्ठं तृणं चोपलं वा मृतकं मत्स्यजालकम् ॥
 यस्य राज्ञो जनपदे प्रतिस्रोतो नदी वहेत् ।
 अष्टमासाज्जनपदो हन्यते शस्त्रपाणिभिः ॥

पराशरस्तु ।
 नोपयोग्यानां नदीकूपपल्वलानामपक्रमं परिशोषणमपां वैरस्यं पुरविनाशाय सरितां प्रतिस्रोतोऽभिगमनं क्षीरस्नेहमधुसुरापूयशोणितकुणपमांस-विण्मूत्रगन्धविलुलितसलिलप्रवणमहीयूकमपां गाधागाधपरिवर्त्तनमुच्छोषणं चापरचक्रागमनाय नरपतिभयाय वा ।

गदापर्वणिपाण्डवशिविरक्षयनिमित्तम् ।

  “नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्” ।[१]


  1. ५८ अ.५१ श्लो.। अत्र 'वहा अभवन्नित्यत्र 'बद्वाऽभवन्'इत्यार्थः ।