पृष्ठम्:अद्भुतसागरः.djvu/४१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०५
भूमिकम्पाद्भुतावर्त्तः ।

 दह्यन्ते काननानि प्रवरपुरगृहस्तीव्रतेजाः पतङ्गो
  रोगैः पित्तज्वराद्यैः सततमनुगतैः पीड्यते जीवलोकः ॥

इत्याग्नेयमण्डलम् ।

 प्राकाराट्टालचैत्याः पृथुगृहतरवो गोपुरा भूधराश्र
  मूलाद्वै शीर्यमाणाः पवनरयवशाद्यान्ति भूतागमाँश्च ।
 नारीगोगर्भघातस्तदनु च नियतं स्वल्पशस्या धरित्री
  दुर्भिक्षं चातिकष्टं प्रभवति च महाव्याधिपीडा जनानाम् ॥

इति वायव्यमण्डलम् ।

 गर्जन्तं वारिवाहा जलधरनमिताः पूर्यमाणाः क्षणेन
  क्रीडन्ते मीनहंसा पयसि जनपदा हर्षिणः कामभाजः ।
 वृक्षाः पुष्पैः समेताः फलभरनमिताः पुत्रवत्यश्च गावः
  शस्यैः पूर्णा धरित्री सुखभरनमिता जन्तवः सर्वदैव ॥

इति वारुणमण्डलफलम् ।

 लोको नित्यप्रमोदी विनययुतमना नष्टरोगावकाशो
  दाने भोगे च शक्तः सकलभयकृतैर्दुःखसङ्घैर्विमुक्तः ।
 कीर्त्तिं विस्तीर्य रम्यां त्रिभुवनफलके वर्धयेद्धर्मवृद्धिं
  कोषैः पूर्णो नरेन्द्रो जनपदसहितो वर्धते श्रीसमेतः ॥

इति माहेन्द्रमण्डलफलम् ।
अथ मण्डलद्वयशान्तिर्प्रत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 भिन्नमण्डलवेलासु ये भवन्त्यद्भुताः क्व चित् ।
 तेषु शान्यिद्वयं कार्यं निमित्ते सति नान्यथा ॥
 निमित्तायं कृता शान्तिर्निर्निमित्ताय जायते ।

निमित्तायेति । अशुभसूचकनिमित्तायेत्यर्थः । एतैर्मण्डलैरन्येऽप्युत्पाताश्चिन्तनीयाः ।
वराहसंहितायाम् ।

 अन्यानव्युत्पातान् जगुरन्ये मण्डलैरेतैः इति ।