पृष्ठम्:अद्भुतसागरः.djvu/४१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०४
अद्भुतसागरे ।

अथैन्द्रवायव्यसंयोगफलमाह पराशरः ।

 प्राच्यशकचीनपह्लवयौधेयकपर्दियज्ञवद्गोमान्[१]
 शरदण्डमगधबन्धकिविनाशनः शक्रवायव्यः ॥

अथ वारुणाग्नेयमण्डलसंयोगफलमाह पराशरः ।

 ससरित्सरःसमुद्राश्रिताँश्च गोनर्दमङ्गनाराज्यम् ।
 क्षत्रियगणाँश्च हन्यात् कम्पो वरुणाग्निदैवत्यः ॥

ऐन्द्रवायव्यसंयोगस्य वारुणाग्नेयसंयोगस्य च निष्फलमाथर्वणाद्भुते कथितम् ।
तद्यथा ।

 परस्परं विघातः स्यादैन्द्रवायव्ययोर्द्वयोः ।
 वारुणाग्नेययोश्चैव वेलानक्षत्रभेदतः ॥

वराहसंहितायाम् ।

 हन्त्यैन्द्रो वायव्यं वायुश्चाप्यैन्द्रमेवमन्योन्यम् ।
 वारुणहौतभुजावपि वेलानक्षजाः कम्पाः ॥

 निष्फलश्च भूकम्पो जलनिवासिसत्त्वादिकृतः । शुभाशुभसूचकोऽनिलादिकृतो बोद्धव्यः ।
अथ मण्डलफलम् ।

 मघापुष्यकृत्तिकाविशाखाभरणीपूर्वफाल्गुन्यः-

इत्याग्नेयमण्डलम् ।

 उत्तरफाल्गुनीहस्तचित्रास्वातीपुनर्वसुमृगशिराऽश्विन्यः-

इति वायव्यमण्डलम् ।

 रेवत्युत्तराभाद्रपदपूर्वाषाढशतभिषाऽऽर्द्राऽऽश्लेषा मूलम्-

इति वारुणमण्डलम् ।

 अभिजिच्छ्रवणाज्येष्ठोत्तराषाढाधनिष्ठारोहिण्यनुराधाः-

इति माहेन्द्रमण्डलः ।।

 आग्नेये ऋक्षयोगे यदि चलति मही चन्द्रसूर्यग्रहौ वा
 निर्घातोल्काऽशनीनां कथमपि पतनं दर्शनं धूमकेतोः ।


  1. यौधेयकयवनपथ्यवद्गोमान् इति छ,ज, ।