पृष्ठम्:अद्भुतसागरः.djvu/४१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०३
भूमिकम्पाद्भुतावर्त्तः ।

 स भवेद्व्यामिश्रफलस्तन्मे गदतो निबोधध्वम् ॥

अथेन्द्रवारुणमण्डलसंयोगफलम् । तत्र काश्यपः ।

 माहेन्द्रवारुणौ चोभौ वेलानक्षत्रयोगजौ ।
 सुभिक्षक्षेमनैरुज्यसत्यधर्मप्रवर्त्तकौ ॥

वराहसंहितायाम् ।

 वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके ।
 गावोऽतिभूरियसो निवृत्तवैराश्च भूपालाः ॥

पराशरस्तु ।

 काशाभिसारकाच्युतकच्छद्वीपार्यदेशजाः पुरुषाः ।
 गणपूजिताः कुलाग्र्या नृपाश्च वरुणेन्द्रबध्याः स्युः ॥

अथ वायव्याग्नेयसंयोगफलम् । तत्र काश्यपः ।

 वायुरग्निविमिश्रस्तु वेलामण्डलयोगतः ।
 दुर्भिक्षावृष्टिरोगैश्च पीड्यन्ते तत्र वै जनाः ॥

वराहसंहितायाम् ।

 प्रथितनरेश्वरमरणव्यसनान्याग्नेयवायुमण्डलयोः
 क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्चापि ॥

पराशरस्तु ।

 कुरुशाल्वमत्स्यनैषधपुण्ड्रान्धकलिङ्गविन्ध्यपादस्थान् ।
 वाय्वाग्नेयः कम्पोऽनिलाग्निजीवान् रुजति मत्स्यान् ॥

अथ वारुणवायुसंयोगफलम् । तत्र पराशरः ।

 आवन्तकाः पुंलिन्दा विदेहकाश्मीरदरदवासान्ताः ।
 ऐन्द्र्याश्रिताश्च वायव्यवारुणे प्राप्नुयुः पीडाम् ॥

अथैन्द्र्याग्नेयमण्डसंयोगफलम् । तत्र पराशरः ॥

 ऐक्ष्वाकुवेश्मरथ्यान् पटच्चराभीरचीनमरुकच्छान् ।
 ऐन्द्र्याग्नेयः कम्पो हिनस्ति राज्ञश्च समुदीर्णान् ॥