पृष्ठम्:अद्भुतसागरः.djvu/४१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०२
अद्भुतसागरे ।

तदुक्तं वटकणिकायाम् ।

 आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च ।
 सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥

ऐन्द्रादिकफळसंक्षेपो भार्गवीये ।

 सुभिक्षक्षेमदौ कम्पौ विज्ञेयाविन्द्रवारुणौ ।
 आग्नेयवायुजौ कम्पौ राजराष्ट्रभयावहौ ।

येषामद्भुतानां फलपाको नोक्तस्तेवामयं फलपाककालो बोद्धव्यः ।
तथा च वराहसंहितायाम् ।

 पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् ।
 सद्यः फलति च वरुणो येषु न पाकोऽद्भुतेषूक्तः ॥

भूमिकम्पस्य तु पाककाल उक्तो वराहसंहितायाम् ।

 षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः ।

बार्हस्पत्ये तु चतुर्षु मण्डलेषु भूमिकम्पस्य फलपाको विशेषेण कथितः ।

तद्यथा ।

 आग्नेयो भूमिकम्पो यः सार्धमासाद्विपच्यते ।
 वारुणस्य फलं सद्यो वायव्यस्य त्रिमासिकः ॥
 माहेन्द्रस्य फलं विद्यान्मासमर्धं तथैव च ।

वायव्याग्नेयवारुणमण्डलेषु भूमिकम्पशान्तिर्बार्हस्पत्ये ।

 एतेषु त्रिषु कम्पेषु आथर्व: शास्त्रकोवदः ।
 माहेन्द्रीममृतां वाऽपि कुर्याच्छान्तिं सदक्षिणाम् ॥

ऐन्द्रमण्डले च भूमिकम्पशान्तिः ।

 ऐन्द्रकम्पे तु विधिवदैन्द्रमन्त्रैर्विधानवित् ।
 तत्फलस्य प्रबद्धार्थं जुहुयाच्च जपेत् तथा ॥

पराशरः[१]

 योऽन्यस्मिन् नक्षत्रे भागे वाऽन्यत्र भूचलो भवति ।


  1. इतः प्रभृतिषु सप्तसु स्थानेषु पराशर इत्यत्र पराशरतन्त्रं बोध्यम् । तदर्थं द्रष्टव्यम् अ. पुस्तके ४५३ पृ. ।