पृष्ठम्:अद्भुतसागरः.djvu/४११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४००
अद्भुतसागरे ।

 बहुक्षीरास्तथा गावो नागाश्च फणिनस्तथा ॥
 शान्तारयः प्रजाः सर्वा गोमि जाङ्गलं ययुः ।
 जलोपजीविनः सर्वे प्राप्नुवन्त्वृद्धिमुत्तमाम् ॥
 खचराश्चात्र दृश्यन्ते स्निग्धवर्णाः समन्ततः ।
 अस्त्रशस्त्राश्च राजानो ब्रह्मक्षेत्रं च वर्धते ॥
 एतै रूपेश्च विज्ञेयं वारुणं चलदर्शनम् ।

वराहसंहितायाम् ।

 पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्यवरुणदेवानि ।
 मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥
 नोलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
 तडिदुद्भासितदेहा धाराङ्कुरवर्षिणो जलदाः ॥
 वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् ।
 गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ॥

तथा च भार्गवीये ।

 पाशोर्मिमकराकारैर्नगनागनिभैस्तथा ।
 धाराङ्गुरपरिश्रावैर्नीलोत्पलदलप्रभैः
 स्तनद्भिश्छाद्यते व्योम कम्पयन् वरुणः स्वयम् ।

बार्हस्पत्ये तु ।

 प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
 वर्षन्तस्तु समायान्ति महामेघाः समन्ततः ॥
 नक्राश्च शिशुमाराश्च कर्ममकरसंस्थिताः ।
 अभ्राकृतेषु दृश्यन्ते ग्रसन्तश्चन्द्रभास्करौ ॥
 तदेल्लक्षणोपेतं विद्यादम्बुप्रकम्पितम् ।
 तस्मिन् भवति निर्देशः शौनकस्य वचो यथा ॥