पृष्ठम्:अद्भुतसागरः.djvu/४१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९९
भूमिकम्पाद्भुतावर्त्तः ।

तः । सततजलधरधाराप्रभिन्नकेदारपुरनगरप्रवृद्धतरतरुणक्षुपशस्यश्च-इति ।
काश्यपश्च ।

 मूलर्क्षं प्रागषाढा च तथा भाद्रपदोत्तरा ।
 रेवती वारुणं चार्द्राऽऽश्लेषा तद्वारुणं स्मृतम् ॥
 माञ्जिष्ठकापोतनिभैर्वालाञ्जनचयप्रभैः ।
 पद्मिनीपत्रसंकाशैर्घनैर्वर्षति वासवः ॥
 शालिषष्टिकगोधूमयवकार्पासकोद्रवैः ।
 शोभिता गोकुलवती वत्सहस्ता रवेर्मही ॥

आथर्वणाद्भुते ।

 मूलोत्तरे प्रौष्ठपदा पूर्वाषाढा च रेवती ।
 आर्द्राश्लेषाशतभिषाश्चैतद्वारुणमण्डलम् ॥
 वारुणेऽप्येवमेव स्यान्माहेन्द्रे यादृशं फलम् ।

मयूरचित्रे ।

 शततारमहिर्बुध्न्यं पूर्वाषाढा चरेवती ।
 आर्द्रा मूलं तथाऽऽश्लेषा वारुणं त्विदमुच्यते ॥
 उल्काभूकम्पदिग्दाहसम्भवः शस्यवृद्धये ।
 क्षेमारोग्यसुभिक्षाय वृष्टये च सुखाय च ॥

बार्हस्पत्ये च ।

 आर्द्राऽऽश्लेषा तथा मूलं पूर्वाषाढा तथैव च ।
 वारुणं रेवती चैव तथाऽहिर्बुध्न्यमेव च ॥
 वारुणं तद्विजानीयात् सुभिक्षं चात्र निर्दिशेत् ।
 अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
 आदित्यो वा विगृह्येत सोमो वाऽप्युपरज्यते ।