पृष्ठम्:अद्भुतसागरः.djvu/४०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९७
भूमिकम्पाद्भुतावर्त्तः ।

 सखनैर्व्याप्तमत्यर्थं स्वस्तिवाक्यैर्घनैर्नभः ॥
 नभसोऽन्ते च चारिण्यो विद्युतश्चार्कसन्निभाः ।
 प्रान्तेष्वसंवृताश्चापि शीतशीताश्च मारुताः ॥

बार्हस्पत्ये तु ।

 प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
 गम्भीरगर्जमानश्च मेघ आयाति पार्थिव ॥
 स्निग्धो ह्यञ्जनसंकाशः सुमहातोयदोपमः ।
 वित्रासयन् दिशाः सर्वा द्रुतं चापि प्रवर्षति ।
 इन्द्रायुधं भवेच्चात्र विद्युत्स्तनितमेव च ।
 सुवृष्टिः क्षेममारोग्यं सुभिक्षं परमं पदम् ॥
 यज्ञोत्सवैश्च मोदन्ते आनन्देर्मुदिताः प्रजाः ।
 एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पितम् ॥
 जानीयाक्षणैरेतैः सर्वमेव शुभाशुभम् ।

नन्वेतन्मण्डलस्य शोभनफलमुक्तं कथं शुभाशुभमिति । ऐन्द्रमण्डलमपि केषां चिदशोभनम् ।
तथा च काश्यपः ।

 काशीकुशीति राजा च काश्मीरद्रविडान्धकाः ।
 एते देशाः प्रपीड्यन्ते शान्तिरत्र पुरन्दरी ॥

पराशरश्च ।
प्रथितकुलाधिपतिसुराष्ट्रचीनकाश्मीराभिसारप्राच्यशककिरातपौरवाच्युकरार्णवमालवपह्लवदण्डककाशिकार्षककैलासमद्वहलवहलानामुपतापाय-इति ।
वराहसंहितातायाम् ।

 ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
 अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥