पृष्ठम्:अद्भुतसागरः.djvu/४०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९६
अद्भुतसागरे ।

 अनुराधा रोहिणी च माहेन्द्रं मण्डलं स्मृतम् ॥
 ऐन्द्रया श्रियाऽभिशंसन्ति पृथिव्यां पार्थिवर्षभाः ।
 प्रजासु क्षेममारोग्यं सर्वशस्यसमन्वितम् ॥

आथर्वणाद्भुते ।

 ज्येष्टानुराधा श्रवणा धनिष्ठा चाभिजिन्मघा ।
 रोहिण्यश्चोत्तराषाढा एतन्माहेन्द्रमण्डलम् ॥
 ऐन्द्रे बहुफला वृक्षा गावोऽतिपयसस्तथा ।
 सर्वशस्यवती पृथ्वी क्षेमारोग्यसुवृद्धयः ॥
 वेदाध्ययनसम्पन्नाः स्वकर्मनिरता हिजाः ।

मयूरचित्रेऽपि ।

 ज्येष्टानुराधारोहिण्यः श्रवणा चाभिजित् तथा ।
 वैश्वदेवं धनिष्ठा च माहेन्द्रमिदमुच्यते ॥
 दिग्दाहोल्कामहीकम्पैः गावोऽतिपयसस्तथा ।
 सर्वशस्यवती पृथ्वी क्षेमारोग्यसुवृद्धयः ॥
 बहुपुष्पफला वृक्षा उल्कापाते विशेषतः ।

वराहसंहितायाम् ।

 अभिजिच्छश्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमैत्राणि ।
 सुरपतिमण्डलमेतद्भवन्ति चाप्यत्र रूपाणि ॥
 चलिताचलवर्ष्माणो गम्भीरविराविणस्तडित्वन्तः ।
 गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥

गवलं माहिषशृङ्गमिति ।
 यदि नक्षत्रसन्धौ वेलासन्धौ वा मुनिमतभेदाद्वा मण्डलसंशयो भवति तदैतदुक्तलक्षणद्वारेणैन्द्रमण्डलनिर्णयं कृत्वा प्रतिविधानमाचरणीयम् ।
तथा च भार्गवीये ।

 सप्ताहाभ्यन्तरे कम्पे भवेद्वज्रधरात्मके ।