पृष्ठम्:अद्भुतसागरः.djvu/४०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९४
अद्भुतसागरे ।

 स आग्नेयो भवेत् कम्पो राजराज्यभयावहः ॥

बार्हस्पत्ये।

 प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
 यमजिह्वोपमा भीमा उल्का भवति भासुरा ॥
 ताम्रः सूर्यश्च चन्द्रश्च दीप्ताश्च मृगपक्षिणः ।
 दिशः सर्वा भवेयुश्च सूर्योदयसमप्रभाः ॥
 क्षणोपेतं विद्यादग्निप्रकम्पितम् ।
 तदैतल्लक्षणोपेतं विद्यादग्निप्रकम्पितम्
 तस्मिन् भवति निर्देश: शौनकस्य वचो यथा ॥
 हिरण्यं च सुवर्णं च यच्चान्यद्विद्यते गृहे ।
 सर्वमेतत् परित्यज्य कर्त्तव्यो धान्यसंग्रहः ॥
 राष्ट्राणि संदहेदग्निर्ग्रामांश्च नगराणि च ।
 संग्रामाश्चात्र वर्त्तन्ते मांसशोणितकर्दमाः ॥
 राजानश्च विरुध्यन्ते देवश्चात्र न वर्षति ।
 एवमेतत् तु कम्पानां गर्हितं ह्यग्निकम्पितम् ॥

अस्य तु फलपाकः सार्धमासेन ।
यदुक्तं वटकणिकायाम् ।

 अजैकपादं बहुला भरण्यो भाग्यं विशाखा गुरुभं मघा च ।
 क्षुदग्निशस्त्रामयकोपकारि पक्षैस्त्रिभिर्मण्डलमग्निसंज्ञम् ॥

अत्र मयूरचित्रोक्ता द्वादशी शान्तिर्लिख्यते ।

 अत्राग्नेयं चरुं कृत्वा पूजा चाग्नेस्तथैव च ।
 वैश्वानरेत्याद्युभयमन्त्रेण जुहुयादति ॥
 अष्टोत्तरसहस्रं च विल्वस्य समिधां शुचिः ।
 पायसं मधुसंयुक्तं प्राशयित्वा द्विजोत्तमम् ॥
 सुवर्णरजतं दद्याद्धुतान्ते भूरिदक्षिणाम् ।