पृष्ठम्:अद्भुतसागरः.djvu/४०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९३
भूमिकम्पाद्भुतावर्त्तः ।

मयूरचित्रे ।

 कृत्तिकाभरणीपुष्या अजेन्द्राग्निमघास्तथा ।
 प्राक्फाल्गुनीति चाग्नेयं चलत्यस्मिन् मही यदि ॥
 उल्का वा यदि वा वज्रं निर्घातो यदि चापतेत् ।
 देहिनां देहनाशः स्याद्गावोऽल्पपयसस्तथा ॥
 व्याधिभिर्द्विजपीडा च पित्तज्वरसमुत्थितैः ।
 गूढगर्भाः स्त्रियश्च स्युर्वह्निदाहश्च सर्वशः ॥
 ईतिर्भवति शस्यानां प्रीतिश्चापि न विद्यते ।
 दह्यते च तथा भूमिर्न च वर्षति वासवः ॥

वराहसंहितायाम् ।

 पुष्याग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि
 वर्गो हौतभुजोऽयं करोति रूपाण्यथैतानि ॥
 तारोल्कापातावृतमादीप्तमिवाम्बरं सदिग्दाहम् ।
 विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः ॥
 आग्नेयेऽम्बुदनाशः सलिलाशयसंक्षयो नृपतिवैरम् ।
 दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डुरोगाश्च ॥
 दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकाङ्गवाह्लीकाः ।
 तङ्गणकलिङ्गवङ्गद्रविडाः शवराश्च नैकविधाः॥

यदि नक्षत्रसन्धौ वेलासन्धौ वा मुनिमतभेदाद्वा मण्डलसंशयो भवति तदैतदुक्तलक्षणद्वारेणाग्निमण्डलनिर्णयं कृत्वा प्रतिविधानमाचरणीयम् ।
भार्गवीये ।

 तारापातैर्दिशां दाहैरुल्कापातैश्च सखनैः ।
 हाहाकृतमिवाभाति प्रदीपितपथं नभः ॥
 सप्ताहाभ्यन्तरे चापि क्षितौ वह्निः प्रकुप्यति ।