पृष्ठम्:अद्भुतसागरः.djvu/४०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९२
अद्भुतसागरे ।

पराशरस्तु ।
 अग्नीन्द्राग्न्यजयमगुरुभगपितृदेवतेष्वनलोऽभिकम्पयन् वर्षसरित्सरःस्रोतसामपः क्षपयन् मुखाक्षिरुगरोचकपिटकपाण्डुरोगज्वरकिटिभदद्रुदाहकृद्विशेषाद्दारुपावकाग्निदिक्पुलिन्दयवनवाह्लीकबङ्गोष्ट्रावन्त्यश्मकक्ष्वाकुकुलूततुषारशिविकत्रिगर्त्तवैदेहद्रविडसुराष्ट्रमध्यदेश-दशार्णाँश्च हिनस्ति ।
काश्यपः ।

 कृत्तिकापित्र्यपुष्याश्वविशाखाभरणीभगाः ।
 पूर्वभाद्रं तथाऽऽग्नेयं मण्डलं भयकारकम् ॥
 अनिलानिलसंयोगान्महावह्निः समुत्थितः ।
 ग्रामाश्च तेन दह्यन्ते कानानि वनानि च ॥
 मध्यदेशकुरुक्षेत्रं द्विजा यज्ञसमन्विताः ।
 आभीरा: सिन्धुगान्धारा विरुध्यन्ते परस्परम् ॥
 नद्यः शोषं प्रयास्यन्ति गवां क्षीरं न जायते ।
 स्नेहान्नरसहानिश्च शान्तिमग्नेस्तु कारयेत् ॥

आथर्वणाद्भुते ।

 विशाखाकृत्तिकापुष्याः पूर्वा प्रौष्ठपदा तथा ।
 भरणीपूर्वफाल्गुन्यावेतदाग्नेयमण्डलम् ॥
 उल्काभूकम्पनिर्घातदिग्दाहेष्वग्निमण्डले ।
 अदेहानां नर्दने च देवताकम्पने तथा ॥
 चन्द्रार्कौ वा विगृह्येते दुर्भिक्षमरकामयाः ।
 गावोऽल्पपयसो वह्निदाहपित्तज्वरोऽक्षिरुक् ॥
 परचक्रागमः श्वासो नदीशोषोऽल्पशस्यता ।
 अवृष्टिनिष्फलत्वं च पादपानां च सर्वशः ॥