पृष्ठम्:अद्भुतसागरः.djvu/४०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९१
भूकम्पाद्भुतावर्त्तः ।

फलपाकस्त्वस्य मासद्वयेन ।
तथा च वटकणिकायाम् ।

 आर्यम्णपूर्वं भचतुष्टयं च शाशाङ्कमादित्यमथाश्विनेयम् ।
 वायव्यमेतत् पवनः प्रचण्डो मासद्वयेनाशुभदः प्रजानाम् ॥

अत्र मयूरचित्रोक्ता त्रयोदशी शान्तिर्लिख्यते ।

 शान्तिमत्र प्रवक्ष्यामि सर्वोपद्रवनाशिनीम् ।
 पूजयेत् तत्र वायुं च चरुं कुर्यात् तथाऽऽशनम् ॥
 आवायो वृयेत्यनेन मन्त्रेणाष्टोत्तरं तथा ।
 सहस्राणि तु पञ्चैव जुहुयात् समिधं शुचिः ॥
 औदुम्बरीघृतेनाक्तां वाञ्छयन् शान्तिमुत्तमाम् ।
 पायसं मधुसंयुक्तं दधिक्षीरगुडोदनम् ॥
 ब्राह्मणान् भोजयेच्चैव हुतान्ते भूरि दक्षिणाम् ।
 सुवर्णं रजतं कांस्यं गृहं दासीसमन्वितम् ॥
 अनड्वाहं च धेनुं च ब्राह्मणेभ्यो निवेदयेत् ।

इति त्रयोदशी शान्तिः ।
अथाग्नेयमण्डलमौशनसे ।

 दक्षिणेन चलेद्भूमिराग्नेये सप्तके गणे ।
 द्वितीययामे मध्याह्ने चाग्नेयः कम्प उच्यते ॥
 तत्र बीजानि दह्यन्ते शुष्यन्ते चैव सागराः ।
 दुर्भिक्षभयचौरादोंस्तस्मिन् कम्पे विनिर्दिशेत् ॥

द्वितीययामे रात्रेर्द्वितीयप्रहरे मध्याह्ने दिनस्य द्वितीयप्रहरे इत्यर्थः ।
तथा च मत्स्यपुराणे ।

 द्वितीये दिनयामे च रात्रौ च रविनन्दन ।
 पुष्याग्नेयविशाखासु पित्र्याजभरणीषु च ॥
 उत्पाता ये तथा भाग्य आग्नेयीं तेषु कारयेत् ।

विष्णुधर्मोत्तरेऽप्येवम् ।