पृष्ठम्:अद्भुतसागरः.djvu/४०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९०
अद्भुतसागरे ।

 पीड्यन्ते सौराष्ट्रककुरुमगधदशार्णमत्स्याश्च ॥

 यदि नक्षत्रसन्धौ वा वेलासन्धौ मुनिमतभेदाद्वा मण्डलसंशयो भवति तदैतदुक्तफललक्षणद्वारेण वायुमण्डलनिर्णयं कृत्वा प्रतिविधानमाचरणीयम् ।
तथा च बार्हस्पत्ये ।

 प्रकम्तिायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु
 अतिप्रचण्डो विपुलो वायुर्वहति दारुणः ॥
 शर्करोत्कर्षणश्चापि दिक्षु चैव विदिक्षु च ।
 ततैतल्लक्षणोपेते विद्याद्वायुप्रकम्पितम् ॥
 तस्मिन् भवति निर्दिशः शौनकस्य वचो यथा ।
 शस्त्रैरावरणं कुर्यात् प्राकारं परिखास्तथा ॥
 न तथा प्रविशेद्राजा जात्वात्मानं च गोपयेत् ।
 संग्रामाश्चात्र विद्यन्ते मरणानि भवन्ति च ॥
 राजपुत्रसहस्त्राणां भूमिं पिबति शोणितम् ।
 मासं विंशतिरात्रं वा देवस्तत्र न वर्षति ॥
 अश्वारूढैः सुसन्नद्धैर्वारणैश्च निरुत्तरम् ।
 मासं विंशतिरात्रं वा संग्रामस्तुमुलो भवेत् ॥
 द्वाभ्यां गताभ्यां मासाभ्यां परं स्याद्वहुलं जलम् ।
 उष्णं दूषयते धान्यं क्षेत्रबन्धं यथाऽधिकम् ॥
 सर्वेषामेव कम्पानां गर्हितं वायुकम्पितम् ।

भागवीये च ।

 निष्प्रकाशमिवाकाशं भास्करो नातिभास्करः ।
 दिशश्च न प्रकाशन्ते दुःखार्त्ता इव योषितः ॥
 सद्यो वा मारुता रूक्षा वान्ति शर्करकर्षिणः ।
 सप्ताहाभ्यन्तरे कम्पे मारुतेऽतिभयावहे ॥