पृष्ठम्:अद्भुतसागरः.djvu/३८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७७
अतिवृष्ट्याद्भुतावर्त्तः ।

बृहद्यात्रायां वराहः ।

 सप्ताहान्तर्बलभयकरो वृष्टिरन्यर्त्तुजाता
  के चिद्यात्रामसितजलदै: प्रोज्झितां पूजयन्ति ।
 चित्रोद्यायां बलपतिवधो रुक्षपीडाम्बुदायां
  क्षुज्ज्येष्ठायां भवति नचिराद्व्यम्बुदायां च नाशः ॥
 वाहनानि सव्यगा हन्ति योषितोऽन्यथा ।
  पञ्जराकृतिस्थिता सर्वतो बलेश्वरम् ॥

अथ करकावृष्टिर्मयूरचित्रे ।

 शालिखर्जूरसिकताभाः करका वदरोपमाः ।
 शीतजातीफलाकाराः पतन्त्यः क्षेमकारणाः ॥
 इन्द्रध्वजरथाकारैश्चक्रस्वस्तिकसन्निभैः ।
 शङ्कपद्मनिभै राज्ञः करकैर्जयमादिशेत् ॥
 मत्स्यकच्छपमण्डूकशूक्तिशम्बूकसन्निभाः ।
 वदन्त्युपलकास्तापं दीयमानं धनैर्ध्वनम् ॥
 विल्वोदुम्बरतालाभाः कपित्थाम्रशिरःसमाः ।
 गदामुशलसंकाशाः करका घ्नन्ति भूनृपौ ॥
 अत्र साधारणी शान्तिः कर्त्तव्या गर्गचोदिता ।

अथ शोणितादिवृष्टिः । तत्र पराशरः ।

 शोणिताभिवर्षणं परचक्रागमाय ।

आरण्यकाण्डे पञ्चवट्यां खरदूषणाद्यागमननिमित्तकथने रामवाक्यम् ।

 “इमे रुधिरधाराभिर्वर्षन्तोऽतिखर खनाः ।
 व्योम्नि मेघा विवर्त्तन्ते परुषा गर्दभारुणाः[१]

बार्हस्पत्ये तु ।

 शोणितं वर्षते यत्र तत्र देशे भयं भवेत् ।


  1. वाल्मीकीयेऽन्यथा पाठः । तदर्थं द्रष्टव्य उक्तकाण्डस्य २३ सर्गः ।