पृष्ठम्:अद्भुतसागरः.djvu/३८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७६
अद्भुतसागरे ।

 अकालवर्षा रोगाय........॥

इति त्रिदिनातिरिक्तवृष्टिपरम् ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 अनृत्तौ त्रिदिनातिरिक्ता वृष्टिर्ज्ञेया भयाय तु।

भयाय रोगभयाय ।
अतिवृष्टौ तु विशेषमाह पराशरः ।

 त्र्याहादूर्ध्वं यदा वर्षेत् प्रवृद्धः पाकशासनः ।
 अनृतौ तस्य देशस्य स्यात् प्रधानवधो ध्रुवम् ॥

औशनसे च ।

 यत्रानृतौ प्रवर्षेण त्र्यहादूर्ध्वं प्रवर्षति ।
 यस्मिन् देशे प्रधानस्य पुरुषस्य वधो भवेत् ॥

बृहद्यात्रायां वराहः ।

 सप्ताहं सततोऽन्यर्त्तौ वृष्टिर्हन्यान्नराधिपम् ।

अतिवृष्टिविशेषो बार्हस्पत्ये ।

 सप्तरात्रं यदा वर्षेत् प्रवृद्धः पाकशासनः ।
 अनृतौ तस्य देशस्य प्रधानानां वधो ध्रुवम् ॥

तत्रैव ।

 अनृतौ वर्षतेऽभीक्ष्णं ऋतुष्वेव न वर्षति ।
  अनारोग्यं भयं चैव प्रजानां चैव निर्दिशेत् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 अनभ्रे विकृता चैव विज्ञेया राजमृत्यवे ।

बार्हस्पत्ये तु ।

 अनभ्रे वर्षतेऽकस्मात् पतिते गर्जितेऽपि वा ।
 अनभ्रे वाऽपि निर्घातः पतितो राजमृत्यवे ॥

उद्योगपर्वणि भगवद्याने कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “अन्वेगेव च पर्जन्यः प्रावर्षद्विघने भृशम् [१]


  1. ८४.अ. ५ श्लो ।