पृष्ठम्:अद्भुतसागरः.djvu/३७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६७
मेघानां गर्भाद्भुतावर्त्तः ।

 नृखगमृगा मुदिता निरूपहतास्तरवः ।
 वियदमलं च यदा भवति तदा सुसमा ।
स्निग्धतडित्प्रतिसूर्यकमत्स्याः शक्रधनुः प्रथमापरसन्ध्ये ।
शान्तरवा मृगपक्षिमनुष्याः शक्रशशीश्वरदिाङ्मरुतश्च ॥

बृहत्संहितायाम् ।

 ह्लादिमृदूदक्शिवशकदिग्भवो मारुतो वियद्विमलम् ।
 स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयूखार्कौ ॥
 पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलौहिताम्रयुतम् ।
 काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥
 सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या ।
 शशिशिवशकाशास्थाः शान्तरवा पक्षिमृगसङ्घाः ॥
 विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः ।
 तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥
 गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः ।
 स्वर्त्तुस्वभावजनितो गर्भविवृद्ध्यै तमभिधास्ये ॥
 पौषे समार्गशोर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः ।
 नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥
 माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
 अतिशीतं सघनस्य च भानोरस्तोदयौ शस्तौ ॥
 फाल्गुनमासे रूक्षश्चण्डः प्रबलोऽभ्रसंप्लवाः स्निग्धाः ।
 परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्व शुभः ॥
 पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
 घनपवनसलिलविद्युस्तनितैश्च हिताय वैशाखे ॥