पृष्ठम्:अद्भुतसागरः.djvu/३७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६४
अद्भुतसागरे।

रविरिति सम्बन्धः ।
मयूरचित्रे ।

 अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।

तत्रैव ।

 प्रावृट्काले च मेघेषु दण्डशूलोर्मिभेषु च ।
 दस्युस्तेयक्षयो युद्धं भयं चैव महद्भवेत् ॥
 अविच्छिन्ना यदा व्यक्ता गदायाः सदृशास्तथा ।
 कपालसदृशाकरा मेघा दस्युभयावहाः ॥
 वज्रपरिघतुल्येषु युद्धं मेघेषु जायते ।
 एषूत्पातेषु दिव्योक्ता प्रथमो शान्तिरिष्यते ॥
 रथाङ्गसदृशाकारा मेघाः प्रासादसन्निभाः ॥
 कबन्धशिरःसंकाशा नृणामाहुर्महद्भयम् ॥
 द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।
 पताकाध्वजसेकाशाश्चक्रवर्त्तिवधं घनाः ॥
 ब्रुवते दस्युसम्भूतिं शस्यनाशं रणं तथा ।
 प्रथमां वा द्वितीयां वा दिव्यकाण्डप्रचोदिताम् ॥

शान्तिं कुर्यादिति सम्बन्धः ।
अत्रानुक्तफलपाकसमयविशेषाणामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे मेघाद्भुतावर्त्तः ।

अथ मेघानां गर्भाद्भुतावर्त्तः ।


तत्र वराहसंहितायाम् ।

 अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायात्तम् ।