पृष्ठम्:अद्भुतसागरः.djvu/३७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६३
मेघाद्भुतावर्त्तः ।

 सेनानगरकबन्धरूपाणि संग्रामाय । तत्र दिक्षु वर्णेषु यथास्वं जयपराजयं विन्यात् । विमूढानि घनानि महान्ति प्राकारशिखररूपाणि महावर्षाय पारावतमयरवर्णानि च तथा नृपजलचरामोदाय घटरूपाण्युपरिमण्डलवाद्याकृतीनि काञ्चनाञ्जनरूपशङखमणिमुक्ताप्रबालकाण्डधौतकृष्णायःप्रसन्नानि । तथा विद्युत्स्तनयित्नुमन्ति सुजातानि सूर्यस्य पुरस्तात् तान्यर्यमनाम्नः प्रदक्षिणपरिवर्त्तीनि । मध्याह्नरात्र्योश्च वायुस्तनयित्नुमन्त्यभिवर्षाय। पीतलोहितापीतनीलातिमात्रसञ्चयान्यनृत्तौ शस्त्राय वर्षाय च सूक्ष्माणि त्वव्यक्तरागाणि विच्छिन्नमूलान्यनर्थायातिवातवेगाय वा । तथा वराहाश्वखरदंष्ट्रिरूपाणि शीघ्रनिपातीनि शस्योपरोधायावग्रहाय वा ।
 अत्रानुक्त विशेषशान्तिषु मेघोत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
अथ विहितविशेषशान्तयो मेघोत्पाता भार्गवीये ।

 गर्दभैर्महिषैरुष्ट्रैवृकैर्वा शूकरैः खगैः ।
 समानाकृतयः कुर्युः सन्ध्यायां जलदा भयम् ॥
 यत् तु क्रीडादिमकरा घना यच्छन्ति भूर्यपः ।

इति मयूरचित्रवचनं तद्वार्षिकमेघपरम् ।
बार्हस्पत्यमयूरचित्रयोः ।

 नानापक्षिमृगाकाराः शृगालोष्ट्राश्वसन्निभाः ।
 उदयास्तमये मेघाः कुर्वन्ति जगतो भयम् ॥

वराहसंहितायां तु ।

 प्रहणरूपैर्जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी ।
 मृगमहिषविहङ्गखरकरभसदृशरूपैश्च रणकारी ॥