पृष्ठम्:अद्भुतसागरः.djvu/३६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५२
अद्भुतसागरे ।

 आषाढशुक्ले नियतं विद्युल्लक्षणमद्भुतम् ।
 वर्णरूपविकाराँश्च दिशो भागान् शुभाशुभान् ॥
 चतुर्थीं पञ्चमीं चैव परीक्षेत प्रयत्नतः ।
 अतिवृष्टिमनावृष्टिं भावाभावौ तथैव च ॥
 सर्वशस्येषु निष्पत्तिं विद्युतो दर्शयन्ति हि ।
 ऐन्द्र्यां चेत् स्फुरते विद्युदैन्द्रश्चापि हि मारुतः ॥
 सुभिक्षं क्षेममारोग्यं निवृत्तिं च विनिर्दिशेत् ।
 आग्नेय्यां चेदुभौ स्यातां भयं तत्र महद्भवेत् ॥
 अनावृष्टिश्च लोकस्य शस्त्राग्निभयमेव च ।
 याम्यायां स्फुरते विद्युद्याम्यश्चापि हि मारुतः ॥
 विषमां तु सप्तां विन्द्याद्व्याधिमृत्युभयाकुलाम् ।

समा संवत्सरम् ।

 कनीयसी तु नैऋत्यां तथा वह्नीतिका समा
 मध्यमा शस्यसम्पत् स्याद्वारुण्यां व्याधिसंकुला ॥
 पतङ्गदंशमशका वायव्यां मध्यशस्यदाः ।
 अतिचारिभयं विद्यात् सौम्यायां भूरिसम्पदम् ॥
 निवृत्तिः शस्यसम्पत्तिः प्रधानैशावगोचरे ।
 प्रतिलोमेषु वातेषु ईतिवाहुल्यमादिशेत् ।
 शुभायां स्पन्दमानायामनिष्ठा स्पन्दते यदि ॥
 सम्पद्यते महाशस्यं महाँश्च स्यादुपद्रवः ।
 अशुभा स्पन्दते पूर्वा यदा पश्चाच्च शोभना ॥
 सुवृष्टिमेव तत्राहुर्न च शस्यं समृद्ध्यति ।
 यदा च सर्वाः स्पन्दन्ते विषमां वृष्टिमादिशेत् ॥