पृष्ठम्:अद्भुतसागरः.djvu/३६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५१
विद्युदद्भुतावर्त्तः ।

 आग्नेयेऽथ दिशो भागे स्वल्पं वर्षति वासवः ।
 शस्त्रसंपातभूयिष्ठं याम्ये तु भयमादिशेत् ॥

पराशरस्तु ।

 स्निग्धा हरितावभासा सरश्मिः शतह्नदा मेदोवर्णा च महावर्षाय-इति ।

मयूरचित्रे ।

 समन्ताद्यदि दृश्येरन् दिक्षु सर्वाशु विद्युतः ।
 सप्तरात्रं महावर्षं घोरं चैव विनिर्दिशेत् ॥

परशरस्तु ।
 सर्वाश्चेत् प्रदक्षिणमभिवृत्योदयन्त्यः सुर्महावर्षाय । विपर्यये विपरीताः । तासु बलवती चाशुगतिः पाण्डुताम्रा बहूदका। सर्वा एव वाताय कपिलिकाः । आतपाय लोहिताः । सर्वोर्ध्वगतयो रश्मिवत्योऽन्तःपरिवेषगताः । स्निग्धा नीलाश्चेतरेतरं विशेयुस्ताडयेयुरुल्लिखेयुर्वायोश्चादित्यं विशेयुः श्वेतमण्डलाकाराः सोमान्निष्क्रम्य सूर्यं विशन्त्यो वर्षाय । सूर्यान्निष्क्रम्य नीलश्वेतारुणावभासाः सोमं विशन्त्यो भयाय वर्षाय वा । दक्षिणमार्गे सर्वाः स्युरवर्षाय । त्रिषु चेन्मार्गेषु मध्यमोत्तमयोश्चरन्ती वर्षायैव । अजवीथ्यादिषु या नीलाभ्रस्था तिर्यगूर्ध्वचारिणी श्वेता या चाभ्रं चन्द्रं च युगपदेव संस्पृशेन्महावर्षाय। श्वेतात्र्यहमेव । इन्द्रपथेऽन्तः सप्ताहाद्देशनिपाताय । अन्या भयाय स्युः । सर्वाः सन्ध्ययोदिवा न प्रादुर्भूता अवर्षिण्योऽपि महावर्षाय । श्वेतारुणैका विरश्मिर्नभोमध्यचारिणो सद्योवर्षा । सूर्यकान्ताऽघोरा कपिलाभ्रे चाग्नेयी पीता। रक्ताभ्रे शतह्नदा ताम्रचूर्णैनैर्ऋतीतडित्सौदामिन्यौचास्निग्धकपिलमेघेषुशस्त्रपाताय-इति ।
 तथाऽऽषाढशुक्लचतुर्थ्यां पञ्चाम्यां वा विद्युत्स्फुरणवाताभ्यां सांवत्सरिकशुभाशुभनिरूपणं भार्गवीये ।