पृष्ठम्:अद्भुतसागरः.djvu/३५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४२
अद्भुतसागरे ।

आथर्वणाद्भुते ।

 दिवा पतति योल्का सा हन्याद्देशं सभूपतिम् ।
 महाशान्तिं तत्र कुर्यादमृतां विश्वभेषजीम् ॥

एतदपि दिवापतितमहोल्कापरम् ।

तत्रैव ।

 दिवोल्कायां नृपो ज्ञात्वा वरेद्विप्रं सुशिक्षितः [१]
 दत्वा ग्रामवरं चास्मै शान्तिकर्म प्रवर्त्तयेत् ॥

 वृतः स गत्वाऽरण्यार्धं दीक्षामादित्यदैवताम् ।
 गृहीत्वा नवरात्रं त तपेन्मूलाशनो यतः ॥

 फलाशनो वा शाकाशो पिबेद्गव्यं पयोऽथ वा ।
 नवाहान्ते त्रिरात्रं तु सलिलेनैव वर्त्तयेत् ॥

 प्रागुदक्प्रवणे देशे रमणीयेऽथ वा पुनः ।
 आरण्यमुपयुञ्जानश्चरेद्दीक्षां समाहितः ॥

 महीक्षितश्चरेन्नित्यं बलिं द्वादशरात्रिकम् ।
 समन्ताद्यो विपक्षश्च विदूरश्व महासुरः ॥

 तथा समरसश्चैव एतेषां निर्दिशेद्बलिम् ।
 आपूपं भक्तसहितं शूर्पे सचरुमेव [२] च ॥

 रक्षेभ्यो रुधिरं दद्यादुहुद्धमृतकाश्च ये ।
 सप्तधेन्वादिकानेतान् सम्भारानुपकल्पयेत् ॥

 श्वेतां धेनुं लोहितां च कृष्णां च कपिलां तथा ।
 वह्निस्वरूपां च तथा बहुरूपां च सप्तमीम् ॥

 सुवर्णनाभं कुर्वीत् ताम्रपात्रं सुविस्तरम् ।
 ताम्रस्रुवं शुक्लकृष्णा व्रीहीश्चैवोपकल्पयेत् ॥


  1. भृग्वङ्गिरोविदम् ।इति त पु. पा. ।
  2. घृतमक्षतमेव इति क. ।