पृष्ठम्:अद्भुतसागरः.djvu/३५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४१
उल्काद्भुतावर्त्तः ।

बार्हस्पत्ये च ।

 ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
 गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥

वराहसंहितायाम् ।

 ......खले कृषिकराणाम् इति ।

मयूरचित्रे ।

 वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
 राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
 निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
 नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥

बार्हस्पत्ये तु ।

 स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
 स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ॥

 अत्रानुक्तविशेषशान्तिषूल्कापातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या।

मयूरचित्रे तु ।

 अत्र साधारणो शान्तिः कर्त्तव्या-इत्युक्तम्

मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्तशान्तिर्विहिता । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।

अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधर्मोत्तरे ।

 दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्युल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।

तथा च पराशरः ।

 दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।