पृष्ठम्:अद्भुतसागरः.djvu/३५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४०
अद्भुतसागरे ।


वटकणिकायां च ।

 उल्काग्रहर्क्षपाते तद्भक्तीनां च नाशाय ।

बार्हस्पत्ये तु ।

 ग्रहेषु राज्ञां जानीयाद्भेषु तद्भक्तिजं भयम् ।

गार्गीये ।

 यदि नक्षत्रमाश्रित्य द्विधा भूत्वा विशीर्यते ।
 ज्ञेया प्रतिहता सोल्का न तत्र फलमादिशेत् ॥

अथोल्काविद्युदशनीनामाश्रयविशेषेषु पातफलं गार्गीये ।

 ग्रहर्क्षसोमसूर्येषु निपतेत् तोरणे ध्वजे ।
 गृहे च निपतेद्यत्र तत्रापि भयमादिशेत् ॥

मयूरचित्रे ।

 तोरणध्वजगेहेषु स्वामिनां वधमादिशेत् ।

वराहसंहितायां तु ।

 कुर्वन्त्येताः पतिता देवप्रतिमासु राष्ट्रभयम् ।
 शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ॥

बार्हस्पत्ये ।

 देवतार्चासु पतनाद्राजराष्ट्रभयं भवेत् ।
 एतासामिन्द्रशिरसि पतने नृपतेर्भयम् ॥
 द्वारि वा पुःक्षयं विन्याद्गृहे तत्स्वामिनो भयम् ।

वराहसंहितायाम् ।

 चैत्यतरौ संपतिता सत्कृतपीडां करोत्युल्का ।
 द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः ॥

बार्हस्पत्ये च ।

 चैत्यवृक्षादिपातेषु सत्कृतानां महद्भयम् ।
 पुरद्वारि पुरक्षोभमिन्द्रकीले जनक्षयः ॥

वराहसंहितायाम् ।

 ब्राह्मायतने विप्रान् विनिहन्याद्गोमिनो गोष्ठे ।