पृष्ठम्:अद्भुतसागरः.djvu/३५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३९
उल्काद्भुतावर्त्तः ।

मयूरचित्रे ।

 यस्य वै जन्मनक्षत्रमुल्कया प्रतिहन्यते ।
 क्षिप्रं स हीयते राजा यदि शान्ति न कारयेत् ॥

पराशरस्तु ।

 असिमुशलभिन्दिपालोरुभुजगाकृतिश्चंन्निर्घाताङ्गारधूमार्चिष्मती या वा महती यस्यर्क्षमवनिपतेरभिहन्यात् स हन्यते सराष्ट्रम् |

मयूरचित्रे |

 त्रिशङ्कुं ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
 मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
 अरुणं शिशुमारं च सप्तर्षीन् ध्रुवमेव च ।
 एतानभिहतान् दृष्ट्वा उल्कादिभिर्महद्भयम् ॥

गार्गीये तु ।

 त्रिशङ्कु ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
 मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
 अरुणं शिशुमारं च ध्रुवं सप्तर्षिमण्डलम् ।
 एतान् यदि निहन्त्युल्का तदा विद्यान्महाभयम् ॥
 विलुप्यन्ते च भूतानि दस्युभिर्मरकेण वा ।

बार्हस्पत्ये ।

 आशाग्रहोपघातेषु तद्दिश्यानां भयं वदेत् ।

वराहसंहितायाम् ।

 आशाग्रहोपघाते तद्देश्यानाम्.....

इति ।

पीडां करोतीति सम्बन्धः । तथा ।

 नक्षत्रग्रहघातै स्तद्भक्तीनां क्षयाय निर्दिष्टा ।