पृष्ठम्:अद्भुतसागरः.djvu/३४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३७
उल्काद्भुतावर्त्तः ।

पराशरः ।
 चन्द्रमसमभिहन्यादभियाक्तुर्वधाय च । सूर्ये नागराणां तयोरेवान्तरा चेद्व्रजेद्यायिनागरसंधानय- इति
वराहसंहितायां तु ।

 उल्कया यदा शशी ग्रस्त एव हन्यते ।
 हन्यते तदा नृपो यस्य जन्मनि स्थितः ॥

जन्मनि जन्मराशावित्यर्थः ।
पराशरः ।

 उपरक्तं चन्द्रमसमभिदध्यादभियोक्तुर्वधाय ।

मत्स्यपुराणे हिरण्यकशिपुवधनिमित्तम् ।

 "गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते"[१]

पराशरः ।
 पीताऽरुण नीलासितरक्ता वा सस्फुलिङ्गाङ्गारार्चिर्वाऽर्कमिन्दुपुद्यन्तमभिघ्नती प्रवरनरपतिविनाशिनी स्यात् ।
वरासंहितायाम् ।

 उदये घ्नती रवीन्दू पौरेतरमृत्यवेऽस्ते वा ।

बृहद्यात्रायाम् ।

 लग्नेऽर्केन्दू निघ्नती शास्ति पौरान् उल्का हन्याद्या तु पौरग्रहाँश्च ।
 यातुः शस्ता समृता वा ध्रुवर्क्षे नेष्टाऽतोऽन्या धूमिनी या न रूक्षा ॥

भौमघातफलं गार्गीये ।

 यदा तु निपतन्त्युल्का हन्यादङ्गारकं ग्रहम् ।
 तदा सेनापतिवधं शस्त्रकोपं च निर्दिशत् ॥

मयूरचित्रे ।

 निपतन्ती यदा चोल्का निहन्त्यङ्गारकं ग्रहम् ।
 सेनापतिवधं ब्रूयाच्छस्त्राग्निभयमेव च ॥

बुधघातफलं गार्गीये ।

 यदा बुधं तापयन्ती उल्काज्वलनसन्निभा ।


  1. १६३ अ. ४२ श्लो. ।