पृष्ठम्:अद्भुतसागरः.djvu/३४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२९
उल्काद्भुतावर्त्तः ।

पराशरः ।

पतन्त्येव चेत् खण्डशो विशोर्येत सन्निपातं राज्ञामितरेतरभेदं च ।

बार्हस्पत्ये ।

 प्रनृत्यत्प्रेतमार्जारवराहानुगताश्च याः ।
 क्रव्यादव्यालरूपाश्च जलसंक्षयकारिकाः ॥
 स्फुलिङ्गान् विसृजन्त्यो यास्ताश्च वह्निभयप्रदाः ।
 खण्डखण्डगता नेष्टाः सस्वनाश्वातिदारुणाः ॥
 क्ष्वेडितास्फोटिताक्रुष्टा गीतवादित्रनिस्वनाः ।
 उल्काः पातेषु बोद्धव्या राजराष्ट्रभयावहाः ॥

वराहसंहितायां च ।

 स्वेदास्फोटितवादितगीतोत्क्रुस्वना भवन्ति यदा ।
 उल्का निपातसमये भयाय राष्ट्रस्य सनृपस्य ॥

मयूरचित्रे ।

 सद्यो या रक्तवर्णा च ज्ञेया शस्यविघातिनी ।
 महाशब्दं च कुर्वाणा यदोल्का निपतन्ति च ॥
 विपत्तिविषयं याति सदारो नृपतिस्तदा ।

पद्मपुराणाग्नेयपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।

 अपतन्नगराहुलका विद्युद्रुपाः सशब्दिताः ।
 दिवा रात्रौ पतन्ति स्म हसन्त्यो रविमण्डलम् ॥

गार्गीये ।

 अग्निवर्णा सनिर्घाता उल्का तु निपतेद्यदि ।
 तदा हि योधलक्षस्य मही पिवति शोणितम् ॥

गदापर्वणि पाण्डवशिविरक्षयनिमित्तम् ।

 "महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी ।
 पापात चोल्का महती पतिते पृथिवीपतौ” [१]


  1. ५८ अ. ५०-५१ श्लो. ।