पृष्ठम्:अद्भुतसागरः.djvu/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२८
अद्भुतसागरे ।

गार्गीये तु ।

 रथकूवरसंस्थाना हन्याद्भूपं सवाहनम् ।
 शूलपट्टिशसंस्थाना देशं हन्ति सराजकम् ॥
 उल्का लाङ्गलसंस्थाना कर्षकाँश्चैव घातयेत् ।

मयूरचित्रे ।

 लाङ्गलाकृतयस्ताश्च शिखिकण्ठसमत्विषः ।
 अमात्यान् नैगमाँश्चैव घ्नन्ति वै कर्षकाँस्तथा ॥

पराशरः ।
 श्वमयूरशूकररक्षःप्रविकीर्णकेशानिकाशाभिः प्रवरनरपतिविनाशः स्यात् ।
बार्हस्पत्ये ।

 वराहप्रेतशार्दूलसिंहमार्जारवानरैः ।
 तुल्या भयावहा उल्काऽतिकृष्णाऽशनिभा च या ॥
 शूलपट्टिशशक्त्यृष्टिपरश्वधसमुद्गरैः ।
 अस्त्रावरणतुल्याश्च वृषभाश्च न पूजिताः ॥

वराहसंहितायाम् ।

 प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गुलमृगाभाः ।
 गोधाहिधूमरूपा पापा या चोभयशिरस्का च ॥

एवंविधा यदा विस्तीर्णा भवन्ति तदा मध्यफला बोद्धव्याः ।
यथाऽऽह काश्यपः ।

 आयुधप्रेतसदृशी जम्बुकोष्ट्खराकृतिः ।
 धूमरूपा च यो सोल्का विस्तीर्णा सा तु मध्यमा ॥

वराहसंहितायायाम् ।

 व्यालशूकरोपमा विस्फुलिङ्गमालिनी ।
 खण्डशोऽथ वा गता सखना च पापदा ॥