पृष्ठम्:अद्भुतसागरः.djvu/३२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०९
निर्घताद्भुतावर्त्तः ।

 आप्रहरांशेऽजाविकमुपहन्याच्छूद्रपौराँच ॥
 आमध्याह्नाद्राजोपजीविनी ब्राह्मणाँश्च पीडयति ।
 वैश्यजलदाँस्तृतीये चौरान् प्रहरे चतुर्थे च ॥

गर्गश्च ।

 नीचानन्याँश्च हन्यात् तु सोऽस्तमेति दिवाकरे ।
 प्रथमे प्रहरे शस्यानर्धरात्रे तु राक्षसान् ॥
 रात्रित्रिभागे वैश्याँस्तु प्रत्यूषे शूद्रदस्यवः ।

वराहसंहितायां तु ।

 अस्तं याते नीचान् प्रथमे यामे निहन्ति शस्यानि ।
 रात्रेर्द्वितीययामे पिशाचसङ्घान् निपीडयति ॥
 तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च ।

अथ तिथिफलं पराशरः ।

 प्रतिपदष्टमीचतुर्दशीषु प्रादुर्भूतो मृदुरितरास्वितरः- इति ।

मृदुर्मृदुफलः । इतरस्तीव्रफल इत्यर्थः ।
अथ नक्षत्रफलं पराशरः ।

 यत्र नक्षत्रे वर्षणं प्रदुष्यात् तस्मिन् वर्षणं विन्द्यात् ।

बार्हस्पत्ये ।

 अनेभ्रे वाऽपि निर्घातः पतितो राजमृत्यवे ।

पराशरः ।

 महास्वनश्च समग्रफलो भवति ।

बार्हस्पत्ये ।

 अत्र रौद्रीं प्रकुर्वीत सुभयां वा भयप्रदाम् ।

बीजवापपरिशिष्टे तु ।

 निर्घातस्य प्रयतने शान्तिं कुर्वीत वैष्णवीम् ।
 विष्णुं संपूजयेत् सम्यग्ब्राह्मणाँश्चापि भोजयेत् ॥