पृष्ठम्:अद्भुतसागरः.djvu/३१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०४
अद्भुतसागरे

क्षेमाय । रक्ता रूक्षा ह्रस्वा नीचास्तु वर्षाय । काला दुर्भिक्षाय । धूम्रलोहितास्तनवः शस्यस्वापदे । अत्यन्तमानीलकृष्णाः पाण्डुराःपारावतमयूरचित्रवर्णा वा वर्षाय । बहवश्व स्निग्धा द्वौ नीलौ रक्तौ परुषौ वा परचक्रभयाय । तथा च रक्तपरुष एकच्छिद्रो विच्छिन्नो दुर्जातो राजमृत्यवे । विपरीतो राजजन्मने । पुण्डरीकाकार उल्कापाताय । रक्तकपिलौ पीतरक्तौ वाऽत्यन्तगौररूक्षौ राजनिर्याणाय । त्रिवर्णो राजक्षयाय । स्थूलकारोऽञ्जनवर्णो वर्षसम्पत्तये । अस्तमितमात्रे रश्मिदर्शनं मुख्यामात्य विनाशाय ।

अत्र सामान्या शान्तिः कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे रश्मिदण्डाद्भुतावर्त्तः ।

अथ गन्धर्वनगराद्भुतावर्त्तः ।

तत्र काश्यपः ।

 बहुवर्णपताकाढ्यं गन्धर्वनगरं महत् ।
 दृष्टं प्रजाक्षयकरं संग्रामे लोमहर्षणे ॥

वराहसंहितयोस्तु ।

अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् ।
यदा तदा नागमनुष्यवाजिनां पिवत्यसृक् भूरि रणे वसुन्धरा ॥

अथ वर्णफलं वराहसंहितयोः ।

 गर्न्धनगरमुत्थितमापाण्डुरमशनिपातवातकरम् ।
 दीप्ते नरेन्द्रमृत्युर्वामोऽरिभयं जयः सव्ये
 चौराटविकान् हन्याद्धूमानलशक्रचापाभम् ।
 सितरक्तपीतकृष्णं विप्रादीनामभावाय ॥