पृष्ठम्:अद्भुतसागरः.djvu/३०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९४
अद्भुतसागरे

 परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः ।
 परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च ॥
 क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ ।

रविचन्द्रपरिवेषाभ्यन्तरभृग्वादिग्रहफलं वटकणिकायाम् ।

 युद्धं क्षुद्भयनृपनाशमृत्यवो व्याधिभिः क्रमशः ।
भार्गवीये तु ।

 द्वयोः संग्राममाचष्टे ग्रहयोः परिविष्टयोः ।
 क्षुुद्भयं त्रिषू विज्ञेयं वर्षनिग्रह एव च ॥
 चतुर्भिम्रियते राजा सामात्यः सपुरोहितः ।
 युगान्त इति जानीयात् परिवेष्टेषु पञ्चसु ॥

वराहसंहितायां च ।

 युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्वयोर्ग्रहयोः ।
 दिवसकृतः शशिनो वा क्षुद्वष्टिभयं त्रिषु प्रोक्तम् ॥
 याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः ।
 प्रलयमिव भवति जगतः पञ्चादिषु मण्डलस्थेषु ॥

 रविचन्द्रपरिवेषाभ्यन्तरस्थौ यदि द्वौ ग्रहौ यायिनागरौ भवतस्तदाऽतिदारुणं युद्धं शीघ्रं भवति ।
तथा च काश्यपः ।

 परिवेषाभ्यन्तरस्थौ द्वौ ग्रहौ यायिनागरौ ।
 युद्धं तत्र भवेत् क्षिप्रं घोररूपं सुदारुणम् ॥
 अनावृष्टिः क्षुद्भयं च परिवेषगतैस्त्रिभिः ।
 चतुर्णां परिविष्टानां राज्ञां च मरणं भवेत् ॥
 मण्डलान्तर्गताः पञ्च पृथिव्यां भयदाः स्मृताः ।

अथ पृथक् ताराग्रहाणां नक्षत्राणां च परिवेषफलम् । तत्र पराशरः ।

ग्रहाणां परिवेषो यथास्वं पीडयति नक्षत्राणां च - इति ।